Book Title: Mahavir Chariyam Part 02
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust
View full book text
________________
६२२
श्रीमहावीरचरित्रम् पायत्ताणीयं च पहावियं । तयणंतरं च पंचवन्नकुडभीसहस्सकलिओ, वइरमयवट्ट लट्ठजट्ठिपइडिओ, विचित्तछत्ताइच्छत्तपरिक्खित्तो, रंटंतभमरकुसुममालामंडिओ, अनिलंदोलिज्जमाणघंटियापडलमणहरारावपूरियनहविवरो, जसपुंजोव्व मुत्तिमंतो, मुत्तिमग्गोव्व पयडो, नियगुरुयत्तणेण गयणं व परिमिणंतो, सायरसुरविसरसंपरिग्गहिओ, जोयणसहस्सूसिओ महिंदज्झओ संपत्थिओ। तयणंतरं च अन्ने य बहवे दंडिणो, मुंडिणो, सिहंडिणो, हासकरा, खेड्डुकरा, चाडुकरा, गायंता य, वायंता य, नच्चंता य, रमंता य, हसंता य, जयजयसई पउंजमाणा, मंगलसहस्साइं कुणमाणा, गुणगणं थुणमाणा संपत्थिया। तयणंतरं उग्गा, भोगा, रायन्ना, खत्तिया, सेट्ठिणो, सत्थवाहा पुरिसनियरपरियरिया केइ पायविहारेणं, केइ रहगया, केइ तुरगाधिरूढा, केइ कुंजरपट्ठिसन्निसन्ना केइ जाण-जंपाणाइगया सामिस्स पुरओ मग्गओ य संपट्ठिया। तयणंतरं अन्ने य बहवे देवा य देवीओ य सएहिं सएहिं विमाणेहिं, सएहिं सएहिं
गजाऽनीकम्, स्थाऽनीकम् पदात्यनीकञ्च प्रधावितम् । तदनन्तरञ्च पञ्चवर्णकुटभिसहस्रकलितः, वज्रमयवृत्तमनोहर-यष्टिप्रतिष्ठितः, विचित्रछ त्रातिछत्रपरि क्षिप्तः, रट भ्रमर कुसुममालामण्डितः, अनिलाऽऽन्दोल्यमानघण्टिकापटलमनोहराऽऽरावपूरितनभोविवरः, यशःपुञ्जः इव मूर्तिमान्, मुक्तिमार्गः इव प्रकटः, निजगुरुतया गगनमिव परिमिन्वन्, सादरसुरविसरसम्परिगृहीतः, योजनसहस्रोच्छ्रितः महेन्द्रध्वजः सम्प्रस्थितः । तदनन्तरं च अन्ये बहवः दण्डिनः, मुण्डिनः, शिखण्डिनः, हास्यकराः, खेलकराः, चाटुकराः गायन्तश्च, वादयन्तश्च, नृत्यन्तश्च, रममाणाश्च, हसन्तश्च, जय-जयशब्दं प्रयुञ्जन्तः, मङ्गलसहस्राणि कुर्वन्तः, गुणगणं स्तुवन्तः सम्प्रस्थिताः। तदनन्तरम् उग्राः, भोगाः, राजन्याः क्षत्रियाः, श्रेष्ठिनः, सार्थवाहाः पुरुषनिकरपरिवृत्ताः केऽपि पादविहारेण, केऽपि रथगताः, केऽपि तुरगाऽधिरूढाः, केऽपि, कुञ्जरपृष्ठसन्निषण्णाः, केऽपि यानजम्पानाऽतिगताः स्वामिनः पुरत मार्गतः च सम्प्रस्थिताः। तदनन्तरम् अन्ये च बहवः देवाश्च देव्यश्च स्वकैः स्वकैः विमानैः, स्वकैः स्वकैः चिनैः, स्वकैः स्वकैः परिवारैः समन्ततः सम्प्रस्थिताः ।
ગણગણાટ કરી રહ્યા છે એવી પુષ્પમાળાઓ વડે શોભતો, પવનથી દોલાયમાન થતી ઘંટડીઓના મનહર અવાજથી નભોભાગને પૂરનાર, જાણે સાક્ષાત્ યશપુંજ હોય અથવા જાણે પ્રગટ મુક્તિમાર્ગ હોય, પોતાની મોટાઇથી જાણે આકાશને પામતો હોય, સાદર દેવોના સમૂહથી પરિગૃહીત અને એક હજાર યોજન ઉંચો એવો મહેંદ્રધ્વજ ચાલ્યો; ते पछी बी ५९॥ 31, भुंडी, ४21धारी, विदुषी, साडी, भ१४२ udi, qual, नायता, समता-सता, જયજય શબ્દ બોલતા, મંગલ ઉચ્ચારતા અને ગુણગણને સ્તવતા ચાલ્યા; ત્યારબાદ ઉગ્રભોગી ક્ષત્રિયો, રાજવંશીઓ, શ્રેષ્ઠીઓ, સાર્થવાહો પોતાના પરિવાર સહિત, કેટલાક પગે, કેટલાક રથારૂઢ થઇ, કેટલાક અશ્વપર બેસી, કેટલાક હાથીપર, કેટલાક પાલખીમાં બેસી સ્વામીની આગળ આગળ ચાલ્યા; તે પછી અન્ય ઘણા દેવો, દેવીઓ, વિમાને પોતપોતાના ધ્વજ સહિત અને પોતપોતાના પરિવાર સહિત ચોતરફ ચાલવા લાગ્યા. આ પ્રસંગે નંદિવર્ધન રાજા

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324