Book Title: Mahavir Chariyam Part 02
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust
View full book text
________________
६२०
अयसिवणं व कुसुमियं कणियारवणं व चंपगवणं वा । तिलयवणं व कुसुमियं इय गयणयलं सुरगणेहिं ।।५।।
वरपडह-भेरि-झल्लरि-दुंदुभि-संखाइतूरनिग्घोसो । धरणियले गयणयले पट्टिओ देवमणुएहिं ।।६।।
श्रीमहावीरचरित्रम्
एवं च भुवणबंधवस्स वच्चमाणस्स तप्पढमयाए सव्वरयणविणिम्मविया पुरओ अहाणुपुव्वी सोत्थियाइणो अट्ठमंगलगा संपट्ठिया । तयणंतरं च पुन्नकलसभिंगारा, दिव्वा सच्छत्तपडागा, गयणतलचुंबिणीओ पवणकंपमाणंचलाओ महावेजयंतियाओ संपट्ठियाओ । तयणंतरं वेरुलियविमलदिप्पंतदंडं पलंबकोरिंटमालोवसोहियं चंदमंडलाणुरूवं समूसियं दिव्वमायवत्तं, पवरसिंहासणं च समणि-रयणपायवीढं, मणिमयपाउयाजोगसंपजुत्तं, बहुकिंकरनरपरिग्गहियं संपट्ठियं। तयणंतरं च ललियपुलियलंघणजवणगईणं, लोलंतलासग-ललामंबरभूसणाणं,
अतसीवनं वा कुसुमितं कर्णिकारवनं वा चम्पकवनं वा । तिलकवनं वा कुसुमितमिति गगनतलं सुरगणैः ।।५।।
वरपटह-भेरी-झल्लरी-दुन्दुभि - शङ्खादितूरनिर्घोषः । पृथिवीतले गगनतले प्रवर्तितः देव - मनुजैः || ६ ||
एवं च भुवनबान्धवस्य व्रजतः तत्प्रथमतया सर्वरत्नविनिर्मापितानि पुरतः यथानुपूर्व्या स्वस्तिकादीनि अष्टमङ्गलानि सम्प्रस्थितानि । तदनन्तरं च पूर्णकलशभृङ्गाराः, दिव्याः सछत्रपताकाः, गगनतलचुम्बिन्यः पवनकम्पमानाञ्चलाः महावैजयन्त्यः सम्प्रस्थिताः । तदनन्तरं वैडूर्यविमलदीप्यमानदण्डं प्रलम्बमानकोरण्टमालोपशोभितं चन्द्रमण्डलाऽनुरूपं समुच्छ्रितं दिव्यम् आतपत्रम्, प्रवरसिहासनं च समणि-रत्नपादपीठं, मणिमयपादुकायोगसम्प्रयुक्तं, बहुकिङ्करनरपरिगृहीतं सम्प्रस्थितम् । तदनन्तरं च ललितपुलिनलङ्घन
વળી ધરણીતલ તથા આકાશતલમાં મનુષ્યો અને દેવતાઓએ વગાડેલ પટહ, પ્રવર ભેરી, ઝાલર, દુંદુભિ અને શંખાદિક વાઘોનો નિર્દોષ સતત પ્રવર્તી રહ્યો. (૬)
એમ જગદ્ગુરુના જતાં પ્રથમ સર્વ રત્નોવડે રચેલાં અનુક્રમે સ્વસ્તિકાદિ અષ્ટમંગળ ચાલ્યાં; તે પછી પૂર્ણકળશો, દિવ્ય છત્ર, પતાકાઓ, બહુ ઊંચી અને પવનથી ઉછળતી મોટી ધ્વજાઓ ચાલી; ત્યારબાદ વજરત્નથી બનાવેલ વિમલ દંડયુક્ત, લટકતી કોસ્ટંટ-પુષ્પોની માળાઓથી સુશોભિત તથા ચંદ્રમંડળ સમાન એવું દિવ્ય અને ઉન્નત છત્ર ચાલ્યું; મણિરત્નના પાદપીઠ તથા મણિમય પાદુકા યુક્ત અને ઘણા કિંકરોએ ઉપાડેલ એવું પ્રવર સિંહાસન ચાલ્યું; પછી લલિત, જાણે નદીના કિનારાને ઉલ્લંઘતી ગતિવડે ભારે વેગશાળી, લલિત હેષારવ, શ્રેષ્ઠ

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324