Book Title: Mahavir Chariyam Part 02
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 309
________________ ६१८ श्रीमहावीरचरित्रम देविंदा हिम-रयय-कुंदेंदुप्पगासाइं वेरुलियमयदंडाइं अट्ठसहस्सकंचणसलागाइं सव्वरयणामयाई कुसुमदामदंतुराइं आयवत्ताइं धंरिंति। उभयपासेसु चंदप्पहसीयाइ सोहम्माहिवो ईसाणो य अमयहिमफेणुपुंजसन्निगासेहिं चामरेहिं भयवंतं वीयंति । एत्थंतरे नंदिवद्धणनरवइणो वयणेण पवररूवा, निरुवहयंगा, ण्हाया, कयविलेवणा, परिहियपवरवत्था, सव्वालंकारमणहरसरीरा, विसिट्ठबलसालिणो, समवया पुरिसा समूससियरोमंचकंचुया, कयसव्वकायव्वा, नीसेसपुन्नपगरिसमप्पाणं मन्नमाणा सहस्ससंखा झडत्ति आगंतूण तं सीयमुक्खिवंति। अह वच्चंतीए तीए सोहम्माहिवई सुराहिवो दाहिणिल्लमुवरिल्लबाहं गिण्हइ, ईसाणोऽवि देविंदो उत्तरिल्लबाहं, चमर-बलिणो य असुरिंदा दाहिणुत्तरसिबिगाहेट्ठिल्लबाहाओ समुव्वहंति, अवसेसा भवणवइ-वाणमंतर-जोइसवेमाणिया य जहारिहं सीयमुक्खिवंति। किं बहुणा? वैडूर्यमयदण्डानि अष्टसहस्रकञ्चनशलाकानि सर्वरत्नमयानि कुसुमदामदन्तुराणि आतपत्राणि धारयन्ति । उभयपार्श्वयोः चन्द्रप्रभाशिबिकायाः सौधर्माधिपः ईशानश्च अमृत-हिम-फेनपुञ्जसन्निकषैः चामरैः भगवन्तं वीजयतः। अत्रान्तरे नन्दिवर्धननरपतेः वचनेन प्रवररूपाः, निरूपहतरूपाः, स्नाताः, कृतविलेपनाः, परिहितप्रवरवस्त्राः, सर्वाऽलङ्कारमनोहरशरीराः, विशिष्टबलशालिनः समवयाः पुरुषाः समुच्छ्रितरोमाञ्चकञ्चुकाः, कृतसर्वकर्तव्याः, निःशेषपुण्यप्रकर्षमात्मानं मन्यमानाः सहस्रसङ्ख्यकाः झटिति आगत्य तां शिबिकाम् उत्क्षिपन्ति । अथ व्रजत्याः तस्याः सौधर्माधिपतिः सुराधिपः दक्षिणीयोपरिबाहुम् गृह्णाति, ईशानोऽपि देवेन्द्रः उत्तरीयबाहुम्, चमर-बलिनौ च असुरेन्द्रौ दक्षिणोत्तरशिबिकाअधोवर्तीबाहू समुद्वहतः, अवशेषाः भवनपति-वानव्यन्तरज्योतिष्क-वैमानिकाः च यथार्ह शिबिकाम् उत्क्षिपन्ति। किं बहुना? - લાગ્યા, તથા બંને બાજુ સૌધર્માધિપતિ તથા ઇશારેંદ્ર, અમૃત, હિમ, ફીણના પુંજ સમાન ચામરો ભગવંતને ઢાળવા सा-या. આ વખતે નંદિવર્ધન રાજાના વચનથી અત્યંત રૂપશાળી, આરોગ્યયુક્ત, સ્નાનપૂર્વક જેમણે વિલેપન કરેલ છે, પ્રવર વસ્ત્રો અને સર્વ અલંકારોથી શોભાયમાન, વિશિષ્ઠ બળશાળી, સમાન વયના, રોમાંચયુક્ત, સર્વ કર્તવ્ય બજાવી આવેલા, પોતાના આત્માને અત્યંત ભાગ્યશાળી માનતા એવા એક હજાર પુરુષોએ આવીને તરતજ શિબિકા ઉપાડી. એમ શિબિકા ચાલતાં સૌધર્મેદ્ર દક્ષિણ ભાગની ઉપરની શાખા લીધી, ઇશાનંદ્ર ઉત્તર ભાગની શાખા તેમજ ચમરેંદ્ર અને બલીંદ્ર શિબિકાની નીચેની દક્ષિણ, ઉત્તરની શાખાઓ ઉપાડી, વળી બાકીના ભવનપતિ, વાણવ્યંતર, જ્યોતિષી અને વૈમાનિક ઇંદ્રોએ યથાયોગ્ય શાખા લઇ શિબિકાને ઉપાડી. વધારે તો શું?

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324