Book Title: Mahavir Chariyam Part 02
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust
View full book text
________________
६३०
श्रीमहावीरचरित्रम ओलंबियभुयपरिहो बाढं निक्कसियमोहमाहप्पो । मेरुव्व निप्पकंपो काउस्सग्गे ठिओ भयवं ।।३।।
चउविहदेवनिकाओ नयरजणो नरवई य नमिऊण |
जयनाहं भत्तीए नियनियठाणे पडिनियत्तो ।।४।। इय उत्तमगुणगणवद्धमाणसिरिवद्धमाणचरियंमि। सग्गापवग्गसंगमलच्छीण निवासभवणंमि ।।५।।
गब्भावयार-जम्मण-दिक्खाकल्लाणकहणपडिबद्धो ।
संपत्तो पज्जंतं चउत्थओ एस पत्थावो ||६ || जुम्मं । इइ सिरिगुणचंदगणिरइए सिरिमहावीरचरिए चउत्थो पत्थावो
अवलम्बितभुजपरिधः बाढं निष्कृष्टमोहमाहात्म्यः | मेरुः इव निष्प्रकम्पः कायोत्सर्गे स्थितः भगवान् ।।३।।
चतुर्विधदेवनिकायः नगरजनः नरपतिश्च नत्वा ।
जगन्नाथं भक्त्या निजनिजस्थाने प्रतिनिवृत्तः ।।४।। इति उत्तमगुणगणवर्द्धमानश्रीवर्द्धमानचरित्रे। स्वर्गापवर्गसङ्गमलक्ष्मीणां निवासभवने ।।५।।
गर्भावतार-जन्म-दीक्षाकल्याणकथनप्रतिबद्धः।
सम्प्राप्तः पर्यन्तं चतुर्थकः एषः प्रस्तावः ||६|| युग्मम् । इति श्रीगुणचन्द्रगणिरचिते श्रीमहावीरचरिते चतुर्थः प्रस्तावः ।
પોતાની ભુજારૂપ પરિધાને અવલંબી મોહના મહાભ્યને અત્યંત પરાસ્ત કરનાર અને મેરૂની જેમ નિષ્કપ मेव स्वामी योत्सर्गे २६॥ (3) ચતુર્વિધ દેવો, નગરજનો અને રાજા ભક્તિથી પ્રભુને નમીને પોતપોતાના સ્થાન પ્રત્યે પાછા ફર્યા. (૪)
એ પ્રમાણે ઉત્તમ ગુણ-ગણથી વર્ધમાન, સ્વર્ગ-મોક્ષની લક્ષ્મીના નિવાસભવનસમાન શ્રી વર્ધમાનસ્વામીના ચારિત્રમાં ગર્ભાવતાર, જન્મ અને દીક્ષા કલ્યાણકના કથનવડે પ્રતિબદ્ધ એવો આ ચતુર્થ પ્રસ્તાવ સંપૂર્ણ થયો. (૫)

Page Navigation
1 ... 319 320 321 322 323 324