Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 14
________________ इतरि. इमेशि भ | विध्यर्थ | आज्ञार्थ | वर्त. अण | हा लू.आज / विध्यर्थ ०१ नमेत् नमतु नम्यते नम्येत ०२ पठेत् पठतु पठ्यते पठ्येत 03 पतेत् पततु पत्यते पत्येत ०४ रक्षेत रक्षतु रक्ष्यते रक्ष्येत. ०५ वदेत् वदतु * उद्यते उद्येत ०६ वसेत् वसतु | ★ उष्यते उष्येत ०७ भणेत् भणतु भण्यते अभण्यत भण्येत ०८ | खादेत् खादतु खाद्यते खाद्येत ०८ दहेत् दहतु दह्यते दह्येत १० अत् अटतु अट्यते अटयेत ११ अर्चेत् अर्चतु अर्च्यते अर्चेत १२ चलेत् चलतु चल्यते चल्येत ! १३ | चरेत् चरतु चर्यते अचर्यत चर्येत ★ दुखो - सल्यास होने सूचना नं. ४ पृष्ठ नं. IX. अनम्यत अपठ्यत् अपत्यत अरक्ष्यत औद्यत औष्यत अखाद्यत अदह्यत आट्यत आर्च्यत अचल्यत ૨ Jain Education International 2860 F0brate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100