Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 31
________________ કમી કર્મણિ-ભાવે | કર્તરિ | કર્તરિ | કર્મણિ-ભાવે ભૂત કૃદન્ત | ભૂત કૃદન્ત વર્ત. કૃદન્ત વર્ત. કૃદન્ત उ क्षुभित क्षुब्ध क्षुभितवत् । क्षुभ्यत् | क्षुभ्यमाण ४० मिलित मिलितवत् | मिलत् मिल्यमान ४१ लिखित लिखितवत् | लिखत् लिख्यमान ४२ सृष्ट सृष्टवत् सृजत् सृज्यमान - ४३ / स्पृष्ट स्पृष्टवत् । स्पृशत् स्पृश्यमान ४४ स्फुटित स्फुटितवत् | स्फुटत् स्फुट्यमान स्फुरितवत् | स्फुरत् । स्फूर्यमाण ४५ स्फुरित ४६ | चिन्तित चिन्तितवत् | चिन्तयत् । चिन्त्यमान ४७/ दण्डित दण्डितवत् | दण्डयत् दण्ड्य मान - - - ४८, पीडित पीडितवत् । पीड्यत् पीड्यमान ४८ पूजित पूज्यमान | पूजितवत् । पूजयत् वर्णितवत् । वर्णयत् ५० वर्णित । वर्ण्यमान १८ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100