Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 61
________________ મ | કર્મણિ-ભાવે કર્તરિ | કર્તરિ | કર્મણિ-ભાવે ભૂત કૃદન્ત | ભૂત કૃદન્ત વર્ત. કૃદન્ત વર્ત. કૃદન્ત - । द्युत्यमान द्युतित द्योतित द्रुग्ध । द्रुह्यमाण द्रोहित रोचित द्युतितवत् | द्योतमान द्योतितवत् द्रुग्धवत् द्रुह्यत् दूढवत् द्रोहितवत् | रोचमान श्रितवत् श्रयत् श्रयमाण रोचितवत् रुच्यमान श्रित श्रीयमाण यतितवत् यतमान यत्यमान - - - - 1818 191F10112 ११ भक्त भक्तवत् भज्यमान भजत् भजमान - क्षालितवत् । क्षालयत् क्षाल्यमान - शुष्कवत् । शुष्यत् शुष्यमाण १२ क्षालित १३. शुष्क तृप्त तर्पित १५ ध्यात तृप्यत् तृप्यमाण तृप्तवत् तपितवत् ध्यातवत् - ध्यायत् ध्यायमान - - कसित कसितवत् | कसत् कस्यमान १७| गीत गीतवत् । गायत् । गीयमान ४८ Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100