Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 63
________________ - -तारधातु गए।-५४) अर्थ વર્ત.કાળ હા.ભૂ.કાળ १८ द्रु १.५. द्रवj, rj द्रवति अद्रवत् ઝરવું १८स्ट १.५.२७j, २८gरटति अरटत् २० तप् १.५. तपg तपति अतपत् २१/मन् ४.मा.भानj मन्यते अमन्यत २२ मूल् |१०.५. रोपवू, वायु मूलयति अमूलयत् २७/व १०.५. ईj, छोडj वर्जयति अवर्जयत् २४ शिक्ष् |१.. | Puj | शिक्षते । अशिक्षत २५/अप् |१०.५. मा५j अर्पयति आर्पयत् २६ भृ १... |मर, भरति अभरत् પોષવું अभरत २७ मृग् १०. शोधj अमृगयत २८ क्षम् ४.५. क्षमा ४२वी. |क्षाम्यति | अक्षाम्यत् (क्षाम्) માફ કરવું Re हे १... बोलावूह्वयति । अह्वयत् ह्वयते अह्वयत 30 वाञ्छ | १.५. |ai७j, S७ वाञ्छति । | अवाञ्छत् ३१रुष ४.५. रोष वो रुष्यति अरुष्यत् ગુસ્સે થવું ३२ लुप् |४.५. बाबु, आलुप्यति | अलुप्यत् ૫૧ ____Jain Education International 2BDForate & Personal Use Only www.jainelibrary.org - भरते मृगयते - - -

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100