Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 64
________________ - + | तपतु - - तरि उभंशिभ |विध्यर्थ माशार्थ | वत. ह.भू.डाण | विध्यर्थ ११८/ द्रवेत् द्रवतु द्रूयते अद्रूयत दूयेत ११८ रटेत् रटतु रट्यते । | अरट्यत रट्येत १२० तपेत् तप्यते । अतप्यत । तप्येत १२१ मन्येत मन्यताम् मन्यते अमन्यत | मन्येत १.२२ मूलयेत् | मूलयतु मूल्यते । अमूल्यत । | मूल्येत १२३ वर्जयेत् वर्जयतु वय॑ते | अवय॑त । वयेत १२४ शिक्षेत | शिक्षताम् | शिक्ष्यते | अशिक्ष्यत | शिक्ष्येत १२५ अर्पयेत् । अर्पयतु । अर्प्यते आर्यत अर्येत १.२६ भरेत् भरतु भ्रियते अभ्रियत भ्रियेत भरेत | भरताम् १२७ मृगयेत । मृगयताम् । मृग्यते १२८|क्षाम्येत् क्षाम्यतु । क्षम्यते अक्षम्यत । क्षम्येत १२८ हयेत् ह्वयतु हूयते अहूयत हूयेत ह्वयेत ह्वयताम् १30 वाञ्छेत् वाञ्छतु वाञ्छ्यते अवाञ्छ्यत | बाञ्छ १३१ रुष्येत् अरुष्यत .. । रुष्येत १३२ लुप्येत् लुप्यतु । लुप्यते । अलुप्यत लुप्येत अमृग्यत मृग्येत mata - - रुष्यतु रुष्यते પર Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100