Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
ક્રમ | આજ્ઞાર્થ | हेत्वर्थ है.
११८ द्रूयताम्
द्रोतुम्
११८ | रट्यताम्
रटितुम्
१२०| तप्यताम्
तप्तुम्
१२१] मन्यताम्
मन्तुम्
१२२ मूल्यताम्
मूलयितुम्
१२3 वर्ज्यताम्
वर्जयितुम्
१२४ | शिक्ष्यताम्
शिक्षितुम्
१२५ अर्प्यताम् अर्पयितुम्
१२६ भ्रियताम् भर्तुम्
१२७ मृग्यताम्
१२८ | क्षम्यताम्
मृगयितुम्
क्षमितुम्
| क्षन्तुम्
ह्वातुम्
१२८ हूयताम् १३० वाञ्छ्यताम् वाञ्छितुम्
१३१ रुष्यताम् रोष्टुम्
१३२ लुप्यताम् लोपितुम्
संलू.(वा) | सं. लू.ई. (य
विद्रुत्य
संरट्य
संतप्य
दुत्वा
रटित्वा
तप्त्वा
मत्वा
मूलयित्वा
वर्जयित्वा
शिक्षित्वा
प्रशिक्ष्य
अर्पयित्वा समर्प्य
संभृत्य
संमृग्य
संक्षम्य
भृत्वा
मृगयित्वा
क्षमित्वा
क्षान्त्वा
हूत्वा
वाञ्छित्वा
रुष्ट्वा
लोपित्वा
लुपित्वा
अवमन्य
उन्मूल्य
संवर्ज्य
आहूय
प्रवाञ्छ्य
विरुष्य
प्रलुप्य
૫૩
Jain Education International 2860 P0rate & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100