Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 60
________________ संभू.(oral)| सं.... (य) म. आशार्थ ૧૦૬ | धुत्यताम् त्वर्थ इ. द्योतितुम् प्रद्युत्य द्युतित्वा द्योतित्वा १०७| द्रुह्यताम् द्रोहितुम् प्रद्रुह्य द्रोहित्वा द्रुहित्वा द्रुग्ध्वा दूवा दोग्धुम् द्रोदुम् रोचितुम् श्रयितुम् प्ररुच्य १०८ रुच्यताम् १०८ श्रीयताम् रुचित्वा श्रित्वा - आश्रित्य ११० यत्यताम्य तितुम् | यतित्वा प्रयत्य १११ भज्यताम् भक्तुम् भक्त्वा संभज्य ११२ क्षाल्यताम् क्षालयितुम् क्षालयित्वा प्रक्षाल्य शुष्ट्वा परिशुष्य निस्तृप्य ११३/ शुष्यताम् शोष्टम् ११४ तृप्यताम् त्रप्तुम् । तृप्त्वा तपितुम्,तप्र्तुम् तपित्वा ११५/ ध्यायताम् ध्यातुम् | ध्यात्वा संध्याय - ११६| कस्यताम् कसितुम् । कसित्वा विकस्य ११७ गीयताम् गातुम् गीत्वा प्रगाय - - ४८ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100