Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 59
________________ भरा .. भविध्यर्थ | माशार्थ | वर्त. विध्यर्थ १०६ | द्योतेत द्योतताम् |द्युत्यते | अद्युत्यत द्युत्येत - - १०७/ द्रुह्येत् द्रुह्यतु द्रुह्यते अद्रुह्यत द्रुह्येत १०८ रोचेत रोचताम् । रुच्यते । अरुच्यत रुच्येत १०८ श्रयेत् श्रीयते अश्रीयत . श्रीयेत श्रयतु श्रयताम् ११० यतेत यतताम् । यत्यते । अयत्यत । यत्येत भज्यते | अभज्यत | भज्येत | भजतु भजताम् ११२ क्षालयेत् |क्षालयतु | क्षाल्यते अक्षाल्यत क्षाल्येत ११३ शुष्येत् शुष्यतु शुष्यते । अशुष्यत शुष्येत ११४/ तृप्येत्तृ प्यतु तृप्यते अतृप्यत तृप्येत ११५ ध्यायेत् | ध्यायतु ध्यायते अध्यायत ध्यायेत ११६ कसेत् कसतु कस्यते अकस्यत कस्येत ११७/ गायेत् गायतु गीयते |अगीयत गीयेत ४७ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100