Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
भरा ..
भविध्यर्थ | माशार्थ | वर्त.
विध्यर्थ
१०६ | द्योतेत
द्योतताम् |द्युत्यते | अद्युत्यत
द्युत्येत
-
-
१०७/ द्रुह्येत्
द्रुह्यतु
द्रुह्यते
अद्रुह्यत
द्रुह्येत
१०८ रोचेत
रोचताम् । रुच्यते । अरुच्यत
रुच्येत
१०८ श्रयेत्
श्रीयते
अश्रीयत . श्रीयेत
श्रयतु श्रयताम्
११० यतेत
यतताम् । यत्यते । अयत्यत
। यत्येत
भज्यते | अभज्यत
| भज्येत
| भजतु भजताम्
११२ क्षालयेत् |क्षालयतु | क्षाल्यते
अक्षाल्यत
क्षाल्येत
११३ शुष्येत्
शुष्यतु
शुष्यते । अशुष्यत
शुष्येत
११४/ तृप्येत्तृ
प्यतु
तृप्यते
अतृप्यत
तृप्येत
११५ ध्यायेत् | ध्यायतु
ध्यायते
अध्यायत
ध्यायेत
११६ कसेत्
कसतु
कस्यते अकस्यत
कस्येत
११७/ गायेत्
गायतु
गीयते |अगीयत
गीयेत
४७
Jain Education International 2500 Pobrate & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100