________________
કમી કર્મણિ-ભાવે | કર્તરિ | કર્તરિ | કર્મણિ-ભાવે
ભૂત કૃદન્ત | ભૂત કૃદન્ત વર્ત. કૃદન્ત વર્ત. કૃદન્ત
उ
क्षुभित क्षुब्ध
क्षुभितवत् । क्षुभ्यत्
| क्षुभ्यमाण
४० मिलित
मिलितवत् | मिलत्
मिल्यमान
४१ लिखित
लिखितवत् | लिखत्
लिख्यमान
४२ सृष्ट
सृष्टवत्
सृजत्
सृज्यमान
-
४३ / स्पृष्ट
स्पृष्टवत् । स्पृशत्
स्पृश्यमान
४४ स्फुटित
स्फुटितवत् | स्फुटत्
स्फुट्यमान
स्फुरितवत् | स्फुरत्
। स्फूर्यमाण
४५ स्फुरित ४६ | चिन्तित
चिन्तितवत् | चिन्तयत् । चिन्त्यमान
४७/ दण्डित
दण्डितवत् | दण्डयत्
दण्ड्य
मान
-
-
-
४८, पीडित
पीडितवत् । पीड्यत्
पीड्यमान
४८ पूजित
पूज्यमान
| पूजितवत् । पूजयत्
वर्णितवत् । वर्णयत्
५० वर्णित
। वर्ण्यमान
१८
Jain Education International 2500 Pobrate & Personal Use Only
www.jainelibrary.org