Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 49
________________ -ता - -भालविध्यर्थ | आशार्थ | ai.stu | ह.भू.. | विध्यर्थ अस्वाद्यत स्वादेत स्वादताम् स्वाद्यते सेवेत सेवताम् | सेव्यते स्वाद्येत सेव्येत असेव्यत नयेत् नीयते । अनीयत नीयेत नयेत नयतु नयताम् याचेत् याचतु याच्यते । अयाच्यत | याच्येत याचतु याचताम् याचेत - राजेत् राज्यते अराज्यत राज्येत राजतु राजताम् । उह्यते औद्यत | उह्येत वहेत् वहेत । वहतु वहताम् अमुच्यत मुच्येत मुञ्चेत् मुञ्चतु | मुच्यते मुञ्चेत । मुञ्चताम् - सिच्येत सिञ्चेत् सिञ्चतु | सिच्यते । असिच्यत सिञ्चेत सिञ्चताम् जायेत जायताम् | जायते | अजायत जन्यते अजन्यत जायेत जन्येत - - 3 युध्येत युध्यताम् युध्यते । अयुध्यत । युध्येत ३७ Jain Education International 2500 pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100