Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 29
________________ - - ता ------ भविध्यर्थ | माशार्थ | वर्त.आण | .. विध्यर्थ २८ क्षुभ्येत् क्षुभ्यतु । क्षुभ्यते । अक्षुभ्यत | क्षुभ्येत ४० मिलेत् मिलतु मिल्यते अमिल्यत मिल्येत ४१ | लिखेत् | लिखतु | लिख्यते अलिख्यत . लिख्येत ४२ सृजेत् । सृजतु | सृज्यते । असृज्यत | सृज्येत 18618। ४३. स्पृशेत् । स्पृशतु स्पृश्यते । अस्पृश्यत स्पृश्येत - ४४ स्फुटेत् स्फुटतु | स्फुट्यते स्फुट्येत ४५ स्फुरेत् स्फुरतु । स्फूर्यते । अस्फूर्यत । स्फूर्येत ४६ चिन्तयेत् चिन्तयतु चिन्त्यते । अचिन्त्यत चिन्त्येत - ४७/ दण्डयेत् | दण्डयतु | दण्ड्य ते अदण्ड्य त दण्ड्येत ४८] पीडयेत् | पीडयतु / पीड्यते अपीड्यत पीड्येत ४८ पूजयेत् | पूजयतु | पूज्यते । अपूज्यत | पूज्येत ५० वर्णयेत् वर्णयतु | वर्ण्यते । वर्येत ૧૭ - Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100