Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
-
- ता
------ भविध्यर्थ | माशार्थ | वर्त.आण | ..
विध्यर्थ
२८ क्षुभ्येत् क्षुभ्यतु । क्षुभ्यते । अक्षुभ्यत
| क्षुभ्येत
४० मिलेत् मिलतु मिल्यते
अमिल्यत
मिल्येत
४१ | लिखेत् | लिखतु | लिख्यते
अलिख्यत . लिख्येत
४२ सृजेत् । सृजतु | सृज्यते ।
असृज्यत
| सृज्येत
18618।
४३. स्पृशेत् । स्पृशतु
स्पृश्यते । अस्पृश्यत
स्पृश्येत
-
४४ स्फुटेत् स्फुटतु
| स्फुट्यते
स्फुट्येत
४५ स्फुरेत् स्फुरतु । स्फूर्यते । अस्फूर्यत । स्फूर्येत
४६ चिन्तयेत् चिन्तयतु चिन्त्यते । अचिन्त्यत
चिन्त्येत
-
४७/ दण्डयेत् | दण्डयतु
| दण्ड्य
ते
अदण्ड्य
त
दण्ड्येत
४८] पीडयेत् | पीडयतु / पीड्यते
अपीड्यत
पीड्येत
४८ पूजयेत् | पूजयतु | पूज्यते । अपूज्यत | पूज्येत ५० वर्णयेत् वर्णयतु | वर्ण्यते ।
वर्येत
૧૭
-
Jain Education International 2000 Pobrate & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100