Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 44
________________ -sil२- म विध्यर्थ माशार्थ |वत. -भी . ६.भू. / विध्या ७१ | शाम्येत् शाम्यतु शम्यते । अशम्यत शम्ये PAL ७२ | इच्छेत् इच्छतु इष्यते । ऐष्यत इष्येत - 93 पृच्छेत् पृच्छतु *पृच्छ्यते| अपृच्छयत | पृच्छ वन्दताम् वन्द्यते अवन्धत वन्येत वर्धताम् | वृध्यते अवृध्यत । वृध्येत | पच्यते अपच्यत | पच्येत | पचेत् पचेत पचतु पचताम् | हरेत् हरतुहियते । अहियत । हियेत हरताम् हरेत डयेत डयताम् | डीयते अडीयत डीयेत | - - रमेत | भाषेत भाषताम् | भाष्यते अभाष्यत भाष्येर रमताम् रम्यते अरम्यत । रम्येत ८१ लभेत लभताम् लभ्यते । अलभ्यत. लभ्येत ८२ वर्तेत वर्तताम् वृत्यते । अवृत्यत | वृत्येत ८3 | शोभेत शोभताम् शुभ्यते । अशुभ्यत ★ शुमो अभ्यासाने सूयना नं. ४. ५९ नं. IX. - - - पत। शुभ्येत ૩૨ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100