Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 24
________________ -उतार- -भाए। ક્રમ | વિધ્યર્થ | આજ્ઞાર્થ વર્ત.કાળ | 0.ભૂ.કાળ | વિધ્યર્થ २८ | स्मरेत् । स्मरतु । स्मर्यते | अस्मर्यत । स्मर्येत २८ क्षयेत् । क्षयतु । क्षीयते अक्षीयत । क्षीयेत उ०/कुप्येत् | कुप्यतु । कुप्यते अकुप्यत कुप्येत 3१ क्रुध्येत् | क्रुध्यतु । क्रुध्यते अकुध्यत क्रुध्येत 3२ | तुष्येत् । तुष्यतु | तुष्यते अतुप्यत तुष्येत - 33 | नश्येत् । नश्यतु | नश्यते अनश्यत नश्येत ३४ नृत्येत् । नृत्यतु । नृत्यते । अनृत्यत नृत्येत 34 | पुष्येत्. | पुष्यतु पुष्यते अपुष्यत पुष्येत उ६ | मुह्येत् । मुह्यतु ।। मुह्यते अमुह्यत | मुह्येत - - - - - - -- - उ७/ लुटयेत् | लुट्यतु | लुट्यते अलुट्यत | लुटयेत 3८ लुभ्येत् | लुभ्यतु | लुभ्यते अलुभ्यत । लुभ्येत १२ - Jain Education International 2800 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100