Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 19
________________ - R - भारत म | विध्यर्थ | आशार्थ | वत. ह.भू. विध्यर्थ १४ जीवेत् | जीवतु । | जीव्यते | अजीव्यत जीव्येत १५ त्यजेत् | त्यजतु त्यज्यते अत्यज्यत त्यज्येत १६ क्षरेत्क्ष रतु क्षर्यते। अक्षर्यत क्षर्येत - १७/ क्रीडेत् | क्रीडतु | क्रीड्यते । | अक्रीड्यत | क्रीड्येत १८ जपेत् | जपतु जप्यते अजप्यत जप्येत १८ जेमेत् | जेमतु जिम्यते | अजिम्यत | जिम्येत २० निन्देत् | निन्दतु निन्द्यते | अनिन्द्यत . निन्द्येत अवृष्यत | वृष्येत २१ वर्षेत् । वर्षतु | वृष्यते । २२ शोचेत् | शोचतु । शुच्यते | शुच्येत २३| जयेत् | जयतु जीयते । अजीयत | जीयेत २४ | तरेत् । तरतु तीर्यते अतीर्यत तीर्येत धाव्यते - २५ धावेत् | धावतु अधाव्यत | धाव्येत २६ भवेत् । भवतु | भूयते | अभूयत | भूयेत २७ सरेत् । सरतु | त्रियते । अस्त्रियत | त्रियेत MAS Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100