Book Title: Krudantavali
Author(s): Ajitchandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
-
R
- भारत
म | विध्यर्थ | आशार्थ | वत.
ह.भू.
विध्यर्थ
१४ जीवेत् | जीवतु । | जीव्यते | अजीव्यत
जीव्येत
१५ त्यजेत् | त्यजतु
त्यज्यते
अत्यज्यत
त्यज्येत
१६ क्षरेत्क्ष
रतु
क्षर्यते।
अक्षर्यत
क्षर्येत
-
१७/ क्रीडेत् | क्रीडतु | क्रीड्यते । | अक्रीड्यत | क्रीड्येत
१८ जपेत् | जपतु
जप्यते
अजप्यत
जप्येत
१८ जेमेत् | जेमतु
जिम्यते
| अजिम्यत | जिम्येत
२० निन्देत् | निन्दतु
निन्द्यते | अनिन्द्यत . निन्द्येत
अवृष्यत
| वृष्येत
२१ वर्षेत् । वर्षतु | वृष्यते । २२ शोचेत् | शोचतु । शुच्यते
| शुच्येत
२३| जयेत् | जयतु
जीयते । अजीयत
| जीयेत
२४ | तरेत्
। तरतु
तीर्यते
अतीर्यत
तीर्येत
धाव्यते
-
२५ धावेत् | धावतु
अधाव्यत
| धाव्येत २६ भवेत् । भवतु | भूयते | अभूयत | भूयेत २७ सरेत् । सरतु | त्रियते । अस्त्रियत | त्रियेत
MAS
Jain Education International 2500 Pobrate & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100