Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 126
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 96 ॥ वेदार्थदीपिका ॥ १४०. दीर्घतमा नामौचथ्य उचयपुत्रः । अनंतरापाये गोत्रवारोपाद गर्गादि यम् । शाक्यः पराशरः। पाराशर्यो व्यासः । जामदग्न्यो राम इति । उचथ्यादृष्यंधे पण वा । द्वित्रिष्टुपंतं तु । द्वे त्रिष्टुभावंते ययोः सूक्तयोस्ते इमे इदं चोतरं च । त्रिष्टुब्दशमी का पो। शिष्टा जगत्य इत्यपवादः। शिष्टा दश नित्यं जगत्यः॥ ___१४२. रतेनान्यान्युक्नदेवतानीत्युक्तवाद इमाधा देवताः । इंद्रदेवत्या त्रयोदशी । नाराशंसतनूनपायुक्तमिदं सूक्तमाप्रिय इत्युक्तेः । आप्रशब्दोक्तौ हि तनूनपाहजे ॥ ___१४३. तुह्यादिसूत्रेण तु वे तत् पडिति तु तदिव्यष्ट । इदमादीन्यष्टसूक्तान्यग्निदेवायानि । अष्टाविति वाव्ये लाघवाय तु तदित्युक्तं । झाक्षरत्वे समेऽपि मात्राधिक्यात् । तु तदिति हि मात्राः सार्धास्तिमः । अष्टेति चतसः । अष्टाविति पंच। किंच। तु तदित्यसत्याग्नेयानीति स्यात् । तच्च गुरु॥ १५५. अत्रादितस्तिस्र रेयः । चकाराद्वेषणव्यश्च । उत्तरस्तुचो वैष्णव एव ॥ १५. ऊदिति प्रगृह्यत्वं ॥ १६२. अनेनोतरेण च सूक्तेनाश्वमेधिकोऽश्वः स्तूयते । कुतः। पडिंशतिरस्य वंक्रय इति या मा नो मित्र इत्यावपेत तमवस्थितमुपाकरणाय यदकंद इत्येकादशभिः स्तोतीति च सूत्रे दर्शनात ॥ १६४. द्विपंचाशत् । वे पंचाशच्च । विभाषा चत्वारिंशत्प्रभृतौ सर्वेपामित्यात्वं विकल्प्यते । पल्या स्तुतिः स्तवो यस्मिन्नेतामूक्तमल्पस्तवं । अन्येष्वसवल्पस्तुतिविशेषस्तुशब्देन द्योत्यते न द्वित्वं । सस्यादिभिरयोगात् । अत्र सूक्ते प्रायेण बाहुल्येन संशयोत्थापनप्रश्नप्रतिवाक्यानि संनि । संशय उत्थाप्यते येन तासंशयोत्थापनम् अचिकिवाञ्चिकितुप इत्यादि । प्रश्नः । पृच्छामि त्वा परमंतं पृथिव्या इत्यादि । प्रतिवाक्यं । इयं वेदिः परो अंतः पृथिव्या इत्यादि । ज्ञानमोक्षाक्षारप्रशंसा च प्रायेणास्ति । ज्ञानमोठाक्षराणां प्रशंसा चात्र क्वचिदस्तीत्यर्थः । तत्र ज्ञानप्रशंसा । य ई चकार न सो अस्यत्यादि । मोक्षो ब्रह्मसाक्षात्कारः । तस्य प्रशंसा । अपश्यं गोपामित्यादि । अक्षरं ब्रह्म न धरतीति । धारः सर्वाणि भूतानि कूटस्थोऽधार उच्यते। . अक्षरं ब्रह्म परमिति1 गीतोपनिपच्छुतेः1 ॥ तस्य प्रशंसा हा सुपर्णेत्यादि । पंचपादं पितरं साकंजानां सप्तपमाहुर्यगायत्रे अधि23 अयं स उचथ्य MSS.; उचय marg. corr. by the same hand in WI. For उक्थ read उचथ in the Gana गर्गादि (Bohtlingk's Pan., vol. ii). WI only; अनंतरा ....राम इति omitted in all the rest. 4 WI; उचथ्यादुप्पण PI, P2, 12; ऋष्पण I4. 6 Paribhasha to I, 13. धुक्तदेवत्याः WI. Cp. Paribhasha to I, I3. 8 Introd. $ 12, 3. Asv. Sr.-satra, x, viii, T. 10 Rigy. I, 163. 11 Asv. Sr.-sutra,x,viii,5. - Pan.VI, iii,49. 13 Ver. 6. It Ver. 34. 16 Ver. 35. 18 Ver. 32. 17 Ver. 31. 18 WI, IB परमम् PI, P2,12. 19 Bhagavadgita, VIII, 3, which reads परमम. 20 Ver. 20. 21 Ver. I2. 22 Ver. I5. 23 Ver. 23. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254