Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 185
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ वेदार्थदीपिका ॥ 155 ७६. सर्पो जातितः । जरत्कर्णो नामेरावतपुत्रः । ग्राव्णः प्रस्तरान् ' अस्तोत्' स्तुतवानित्यर्थः । तद्देवत्यमिदं सूक्तं ॥ ४१. वैश्वकर्मणं । विश्वकर्मदेवत्यं । अख्यनिति प्रकृतिभावः ॥ ५. सूर्या नामर्घिका सवितृसुता । आत्मदैवतं स्वदेवत्यं सोमाद्यपवादाभावे । अनुष्टुभं सूक्तमपयदिति शेषः । पश्यादिभिरेकादशभिः खविवाहमस्तोत् । विंश्याद्या नव नृणां मनुष्याणां प्रायेण विवाहमंत्राविवाहविषया मंत्रा आशिपश्च भवति । ततः परा देहि शामुल्यम् अश्रीरा तनुर्भवतीति द्वे वध्वा विवाहकालपरिहितवाससो यः स्पर्शस्तस्य' मोचिन्यौ । विवाहकालपरिहितं वासो न स्प्रष्टव्यमित्याहुरित्यर्थः । अथ ये वध्वश्चंद्रं वहतुमित्यादि दंपत्योर्यक्ष्मणः क्षयरोगस्य नाशिती ॥ ५९ ॥ 1 ६. वृषाकपिन में द्रस्य पुत्रः शचीसपत्न्यां जातः । इंद्राणींद्रपत्नींद्रश्च स्वयमिति त्रयः समूदिरे संहत्योदिरे ' विवादं कृतवंतः । पक्तिं पंचपदया पंक्त्या व्यानं । उपदेशे नुक्तेश्च वक्तृभेदो न दर्शितः । अथाप्यृप्पादिज्ञानार्थमर्थतस्त्वत्र 10 वयते ॥ 12 16 वह सोतोरित्याद्रस्य वाक्यं । परा हींद्र किमयं त्वां यमिमं त्वं प्रिया तष्टानि न स्त्रीत पंचें।ण्याः । उवे अंबेति 22 वृषाकपेः । किं सुबाहो इतद्रस्य । अवीरामिव संहीत्रमिति द्वे इंद्राण्याः । इंद्राणीमासु नाहमिंद्राणीति 15 द्वे इंद्रस्य । वृषाकपायीति वृषाकपेः । उष्णो" होतोंद्रस्य । वृषभो न न सेशे यस्य रवते न सेशे यस्य रोमशम् अयमिंद्रेति18 चतस्र इंद्रायाः । अयमेमि धन्व च यत् पुनरेहि यदुदंच" इति चतस्र इंद्रस्य । अर्ह नामेत्यंत्या त्रयोविंशी वृषाकपेरिति । सर्वं सूक्तकेंद्रं । श्रुतौ तु वार्षाकपे हि वृषाकपिं शंसतीत्यादिरेकदेश 29 ऋषिणास्य सूक्तस्य व्यवहारः ॥ tt. मूर्धन्वान्नाम । अस्य गोत्रं विकल्पयति । आंगिरसो वामदेव्यो वेति । आंगिरसत्वेऽनुक्तसिद्धेsपि वचनं पायुनानोऽनुवृत्तिमा भूदिति । असत्यस्मिन् मूर्धन्वान् वामदेव्यो वेत्युक्तेः पायुभीरद्वाजो वेति प्रसज्येत । सौर्यवैश्वानरीयं । सूर्यदेवत्यं वैश्वानरगुणाग्निदेवत्यं चेति वक्तुं समासनिर्देश: ॥ Acharya Shri Kailassagarsuri Gyanmandir 2 1 Wr; पाषाण the rest. 4 स्तु to end omitted in Wr. W1; अत्रिति I 4, P2, I2; अनचिति P1. W1; सूक्तशप: the rest. two marginal notes: मंत्रप्रतिपाद्योऽर्थो देवता and तत्र प्रतिपाद्योऽर्थो देवता. added in Wr. "मोचन्यौ P1. ' संहत्य ऊदिरे MSS. 13 Ver. 8. 10 W1; 18 Verses 15-18. in Wr. 14 Verses 9-10. 19 Verses 19-22. W1; पुनर्न स्पष्टव्यम् 14; न पुनर्द्रष्टव्यं P1, P2. 11 Verses 2-6. त्वच the rest. 12 Ver. 7. 17 Ver. 14. 21 Omitted 15 Verses II-12. 16 Ver. 13. 20 Cp. Ait. Br. V, xv, and VI, xxii. X 2 For Private And Personal Use Only अणि अन्विति 5 WI has 6

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254