________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ वेदार्थदीपिका ॥
उपस्तुतो वाहियो नवकं चित्र इच्छिशोः । इति ॥
११६. स्यौरः स्थूरं नाम्नः पुत्रः । अग्नियुतो नाम । अथवा स्थार एवाग्नियूपो नाम ॥ ११७. भिक्षुनामांगिरसो धनस्यान्नस्य च दानं प्रकर्षेणादातृनिंदापूर्वकं प्रशशंस स्तुतवान् ॥ ११. उरुक्षयो नामामहीयवः । अमहीयुंगोत्रजः । रक्षोहेत्यग्नेर्गुणः । गायत्रमिदमुत्तरं च । श्रूयते हि । स यदि न जायेत यदि चिरं जायेत राक्षोघ्यो गायत्र्योऽनूच्या" अग्ने हंसि न्यत्रिणमित्येता इति ॥
११९. 10 इंद्रस्यायमित्यैद्रः । तत्स्वीकृतत्वात् । लबो लबरूपमात्मानं स्वयमेव स्तुतवान् । इंद्रो हि लबरूपमास्थाय सोमच्ऋजीषं पिवन्नृषिभिर्दृष्ट: 11 सोमस्यातिप्रियत्वं स्ववैभवं च वै वर्णनात्मानमनसून स्तुतवानितिहासविदः प्राहुः 13 । एवं च 14 लाबमैंद्रं ततः 15 कायमिति देवतानुत्रमणीयं 18 संगच्छते । इति वै लाभद्रमिति 17 बृहद्देवता 18 च ।
।
तथा । उरुक्षयो " लवस्वेंद्र इति वा इति मे मनः ।
इत्यार्घानुक्रमणी२° ॥६२॥
20
१२१. हिरण्यगर्भो नाम प्रजापतिपुत्रः । कार्य । कदेवत्यं । हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्या इति सूत्रं प्राजापत्य इडादधः प्रजापते न त्वदेतान्यन्य 22 इतिवत् कायत्वापवादः । अत एव कया नश्चित्र आ भुवर्द्धिरण्यगर्भः समवर्तताग्र इति 24 कदेवत्ये विनिर्युक्ते । प्राजापत्यया चर्चेति ब्राह्मणं तु सुकीर्ति वृषाकपिवरुनाभानेदिष्ठव दूषिणा निर्देशः ॥
१२४. उत्तमेंद्रदेवत्या । अंत्येत्यनुतिश्चित्रार्था । अग्निवरुणसोमानां निहवस्तुत्युक्तिः । कर्तरि षष्ठी । हेर् स्पर्धायां शब्दे च । व्हः संप्रसारणं च न्यभ्युपविवित्यम् । तत्राद्याग्निदेवत्या । अथ
viii, I. 25 Pân. III, iii, 72.
1 W1; नवक: P1, P 2, I 2. The quotation is omitted in I 4. 3 P 1, P 2, I 4, both text and comm.; °यूतो W1. Gagannatha: अग्नियुतो वाग्नियूपो वा स्पौरः. दानपूर्वक: P1; प्रकर्षेण दातृनिदानपूर्वक: P2, 12; I4; ही P1; हीयुव° P2; °हियव° I 2. 8 Ait. Br. I, xvi, 9-10. 9 एता इति in W 1 only. in Pr. 11 W1; भिर्दृष्ट सन् P2, I 2; 13 W 1; आहु: the rest. W 1; लाघर्मेंद्र ततः I 4. ला मैंद्रं सदिति I 4; लबमैंद्रं । तदिति P2, I 2. तयोरुयोर P1; तयोरुभयोर P2, I 2, I 4.
W1;
22 Ibid. II, xiv, II-12.
स्पुर P1. Cp. Aufrecht's note in his Index. 4 दातृप्रशंसा W1. ८ प्रकर्षेणादातृनिप्रकर्षणादातृनिंदां दानपूर्वकं I 4.
6 WI,
7 P 1, 14; अनूच्याग्ने W 1, P2, I 2. 10 लबो पश्यदिंद्रपुत्रः here inserted जीतृसं पिबनदृष्टः ऋषिभिर्दृष्ट सन् P1; जिपहसं पिवनदृष्टः । ऋषिजीपीप नृसं पिवनदृष्टः । ऋषिभिर्दृष्टः सन् I 4. 12 चावर्णयन् W 1. 14 W1; इति च the rest. 15 P1, P2, I 2; लाबमैंद्रतः out the rest. 17 W1; ला मैंद्रं तदिति P1; 18BD. VIII, 956. 20 शीति W1. Rigv. IV, 31.
16
19 W1;
23
Acharya Shri Kailassagarsuri Gyanmandir
Y
For Private And Personal Use Only
161
21 Asv. Sr. III, 24 Asv. Sr. II, xvii, 15.
[III. 4.]