Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 191
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ वेदार्थदीपिका ॥ उपस्तुतो वाहियो नवकं चित्र इच्छिशोः । इति ॥ ११६. स्यौरः स्थूरं नाम्नः पुत्रः । अग्नियुतो नाम । अथवा स्थार एवाग्नियूपो नाम ॥ ११७. भिक्षुनामांगिरसो धनस्यान्नस्य च दानं प्रकर्षेणादातृनिंदापूर्वकं प्रशशंस स्तुतवान् ॥ ११. उरुक्षयो नामामहीयवः । अमहीयुंगोत्रजः । रक्षोहेत्यग्नेर्गुणः । गायत्रमिदमुत्तरं च । श्रूयते हि । स यदि न जायेत यदि चिरं जायेत राक्षोघ्यो गायत्र्योऽनूच्या" अग्ने हंसि न्यत्रिणमित्येता इति ॥ ११९. 10 इंद्रस्यायमित्यैद्रः । तत्स्वीकृतत्वात् । लबो लबरूपमात्मानं स्वयमेव स्तुतवान् । इंद्रो हि लबरूपमास्थाय सोमच्ऋजीषं पिवन्नृषिभिर्दृष्ट: 11 सोमस्यातिप्रियत्वं स्ववैभवं च वै वर्णनात्मानमनसून स्तुतवानितिहासविदः प्राहुः 13 । एवं च 14 लाबमैंद्रं ततः 15 कायमिति देवतानुत्रमणीयं 18 संगच्छते । इति वै लाभद्रमिति 17 बृहद्देवता 18 च । । तथा । उरुक्षयो " लवस्वेंद्र इति वा इति मे मनः । इत्यार्घानुक्रमणी२° ॥६२॥ 20 १२१. हिरण्यगर्भो नाम प्रजापतिपुत्रः । कार्य । कदेवत्यं । हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्या इति सूत्रं प्राजापत्य इडादधः प्रजापते न त्वदेतान्यन्य 22 इतिवत् कायत्वापवादः । अत एव कया नश्चित्र आ भुवर्द्धिरण्यगर्भः समवर्तताग्र इति 24 कदेवत्ये विनिर्युक्ते । प्राजापत्यया चर्चेति ब्राह्मणं तु सुकीर्ति वृषाकपिवरुनाभानेदिष्ठव दूषिणा निर्देशः ॥ १२४. उत्तमेंद्रदेवत्या । अंत्येत्यनुतिश्चित्रार्था । अग्निवरुणसोमानां निहवस्तुत्युक्तिः । कर्तरि षष्ठी । हेर् स्पर्धायां शब्दे च । व्हः संप्रसारणं च न्यभ्युपविवित्यम् । तत्राद्याग्निदेवत्या । अथ viii, I. 25 Pân. III, iii, 72. 1 W1; नवक: P1, P 2, I 2. The quotation is omitted in I 4. 3 P 1, P 2, I 4, both text and comm.; °यूतो W1. Gagannatha: अग्नियुतो वाग्नियूपो वा स्पौरः. दानपूर्वक: P1; प्रकर्षेण दातृनिदानपूर्वक: P2, 12; I4; ही P1; हीयुव° P2; °हियव° I 2. 8 Ait. Br. I, xvi, 9-10. 9 एता इति in W 1 only. in Pr. 11 W1; भिर्दृष्ट सन् P2, I 2; 13 W 1; आहु: the rest. W 1; लाघर्मेंद्र ततः I 4. ला मैंद्रं सदिति I 4; लबमैंद्रं । तदिति P2, I 2. तयोरुयोर P1; तयोरुभयोर P2, I 2, I 4. W1; 22 Ibid. II, xiv, II-12. स्पुर P1. Cp. Aufrecht's note in his Index. 4 दातृप्रशंसा W1. ८ प्रकर्षेणादातृनिप्रकर्षणादातृनिंदां दानपूर्वकं I 4. 6 WI, 7 P 1, 14; अनूच्याग्ने W 1, P2, I 2. 10 लबो पश्यदिंद्रपुत्रः here inserted जीतृसं पिबनदृष्टः ऋषिभिर्दृष्ट सन् P1; जिपहसं पिवनदृष्टः । ऋषिजीपीप नृसं पिवनदृष्टः । ऋषिभिर्दृष्टः सन् I 4. 12 चावर्णयन् W 1. 14 W1; इति च the rest. 15 P1, P2, I 2; लाबमैंद्रतः out the rest. 17 W1; ला मैंद्रं तदिति P1; 18BD. VIII, 956. 20 शीति W1. Rigv. IV, 31. 16 19 W1; 23 Acharya Shri Kailassagarsuri Gyanmandir Y For Private And Personal Use Only 161 21 Asv. Sr. III, 24 Asv. Sr. II, xvii, 15. [III. 4.]

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254