Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका॥ 165 १७२. संवों नामांगिरसोऽनादेश हाभिषेकेण संवर्त आंगिरसो महतमाविक्षितमभिपिपेचेति ॥ १७३. भुवो नामांगिरसः । राजस्तुतिरिदमुत्तरं च । उक्तं हि बृहद्देवतायां । आ त्वा राज्ञेऽभिषिक्ताय हे सूक्ते अभिमंत्रणे । इति ॥ ११५. ऊर्ध्वग्रावा नामार्बुदसर्पपुत्र ऋषिः । अत इनोऽपवाद अप्पणोऽपवादो बाहादित्वादि । ग्राव्णोऽस्तोत् स्तुतवान् ॥ ११६. सूनुनीम । अभुपुत्रः । तत्राद्य देवया ॥ १99. पतंगो नाम प्रजा १७. अरिष्टनेमिनीम तायपुत्रः । नायादृष्यण । तायदेवत्यं । तायाद्देवताण । श्रूयते हि । त्यमूपु वाजिनं देवजूतमिति तायोऽच्युत इति ॥ १७९. उशीनरपुत्रः शिविनीम। काशिराजः काशीनां राजा प्रतर्दनो नाम। दैवोदासिः प्रतर्दनः। रुशदश्वपुत्रो वसुमनाः । इतीमे त्रयो राजानः । एकचीः । एकैकस्या अचः क्रमेण द्रष्टारः॥ १०. जयो नामेंद्रपुत्रः । अत इम्। न हींद्र ऋषिः । ननु संवाद इंद्रादितिवामदेवानामिद्रागस्त्ययोः संवाद इंद्राणींद्रश्च समूदिर' इति दर्शना दृषिरेवेंद्र इति चेन्नहि16 बाहादित्वादिम् ॥ ११. अस्याप्षयश्चैकचीः प्रथसप्रथधमाः । एते च वसिष्ठभरद्वाजसूर्यपुत्राः॥ १३. प्रजावानाम प्रजापतिपुत्रः । अन्वृचं । अचमृचमनु क्रमेण प्रत्यूचमित्यर्थः । अक्पूरित्यकारः । यजमानस्य पन्या होतुश्चाशिप:18 । तथा च सूत्रं । अपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नी ततीययात्मानमिति । होरिदं विधानं ॥ १४. गर्भाणां कर्तृभूतस्त्वष्टा नामर्षिः। नास्य गोत्रमनुपदेशात् । अथवा प्रजापतिपुत्री विष्णुनीमर्पिः। गभीर्याशीरत्र प्रार्थ्यते । विष्णुस्त्वष्टा प्रजापतिः सिनीवाली सरस्वत्यश्विनाविति लिंगोक्तदैवतमिदं ॥ _1 Ait. Br. VIII, xxi, 12. The quotation is omitted in I 4. 2 उक्तं to ला (incl.) in Wr only. चानुमंत्रणे M 1-3. 4 BD. VIII, 987. 5 अर्बुद सर्पऋषिपुत्रः WI. अत इनपवादे ऋष्पण ॥ बाहादीन् WI. ' WI; ग्राव्णां प्रशंसा स्तुतवान् 14; राजशास स्तुतवान P1; राज्ञा शास:ग्रावाणं स्तुतवान् P2, I 2. सोमाभिषवार्थात् marg. note in WI. ताय आदित्यः marg. note in WI. Ait. Br. IV, xxxi, 14. 10 रुशदश्व WI, PI, P2, I2; रुशिदश्व I 4. रौशदश्व is the reading of P2, I 2, रोशिदश्व of I4, पेशाश्व° of Pr, in the text. W रौशि° corr. to रौश°; ° श° corr. to हि in the margin. The copyist of C, misunderstanding the correction, has रोहिपद श्व. 11 °F: corr. to •द्रिः in Wr (marg.). The rest °द्रः in the text. 12 Pan. IV, i, 95. 13 See sutra on IV, 18. 11 See sutra on I, 170. lix, 86. 16 तर्हि in Wr only. 17 Cp. Pan. v, iv, 74. 18 यजमानादयो देवता: marg. note in WI. 1. Asv. Sr.-sutra, IV, vi, 3. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254