Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 203
________________ Shri Mahavir Jain Aradhana Kendra ॥ अनुवाकानुकमणीवृत्तिः ॥ 173 ३६. अथ सर्वमंडलसूक्तसंख्यामाह । एतत्सूक्तजालं सप्तदशाधिकं सहस्रं सूक्तानि । बाष्कल के 1 संहितापाठेऽतः शाकलादधिकान्यष्टौ सूक्तानि पंचविंशत्यधिक सहस्रमित्यर्थः । खिलेष्वनुवाका नेत्युक्तं । तद्वैस्पट्या' पुनराह । तानुक्तानुवाकाशाकले शैशिरीये पारायणे वेदपारतीरकर्म समाप्तौ । करणे ल्युट् । अन्नादिमोशांत फलपारप्राप्तिहेतौ । शिशिरशब्दाद गहादिछात्' प्रोक्ताद्यण्" स्वार्थे । शिष्टाः परमहर्षयो" विप्रा मेधाविनः । शिष्टा अनुवाकानें स्मिशाकल एवं वदंति न खिलेवित्यर्थः । अतः खिलानामनुवाको नोक्त इति भावः । तान्पारणे शाकले शैशिरीया वदंति शिष्टा न खिले विप्रा इति पत्यन्ये ॥ ३७. सर्वमंडलमिलितानुवाकसंख्यामाह । दाशतये 14 । दशमंडलयेोगिनि 15 वेदे । संख्याया अवयवे तयप्" । ततः स्वाद्येऽण् । ऋग्वित् । ऋगर्थैवित् । वेदतोऽधीते सः । वेदिताध्येता च । नाकपृष्टं स्वर्गं । शश्वत् सदा । भजते भजेत । लिङर्थे लट् । ह प्रसिद्धौ । इतोऽमुं लोकमेत्य तस्मान च्यवते " होत्यर्थः ॥ ३८. वर्गीः पडधिकद्विसहस्रमित्यर्थः ॥ ३९. खिलरहितसूक्तानि सप्तदशाधिकसहस्रं । संख्यातं । पुरा महर्षिभिरिति शेषः । वयमपि तच्छाकल्पदृष्ट इत्यादिना वक्ष्यामः ॥ ४०. एकचैः । जातवेदसे । नवर्च एको वर्ग: । आपो हि ष्टा मयोभुव: 20 । हृचौ । अग्ने त्वं नो अंतमः 21 | आ याहि वनसा सह । तृचवर्गः सप्तनवतिः । उत त्यं चमसं नवमित्यादि ॥ ४१. चतुर्ऋचैवर्गजातं चतुःसप्तत्यधिकशतं । यदंग दाशुषे त्वमित्यादि । समाधिकशतद्वय सहस्रं पंचक वर्गाः । अग्निमीत्यादि ॥ 1 C 1; बाष्कले W1. ४२. अश्विना यज्वरीरिष 27 इत्यादि । सप्तकानां । एकोनविंशत्यधिकशतं सप्तचः। यचिद्धि सत्य सोमपा इत्यादि । एकोनषष्टिरष्टकवर्ग : 29 । ऊना पष्टिरष्टकानामित्यन्ये पठति । इंद्र विश्वा अवीवृधन्नित्यादि ॥ ४३. सहस्राण्यृचामिति संबंधानुकरणं छंदोऽनुवाकानुकरणं पारणं वेदसमापनकर्मर्षिभिः संप्रकीर्तितं । पादश्च भद्रं न इति ॥ www.kobatirth.org ● के C 1. Wr, C. 11 Cr; शिष्टा महर्षयः W1, C. 14 18 C; °न्ये पठति CI. 17 WI; प्रच्यवते C 2 5 Ver. 17. ० शब्दानुग्रहादिवान् MSS. 21V, 24. I, 1, 6. 30_Rigv. I, 11. 1. Acharya Shri Kailassagarsuri Gyanmandir C1 ● पाठ WI. 6 W1; °ष्टाय Cr. 9 दृष्टेत्या° MSS. See verse 45 28 22X, 172. 23 I, 20, 6. 26 I, 1. 27 1, 3. I, 29. 31 X, 20. Cp. A. S. L.., pp. 220-221. 4 W1; 3 See A. S. L., p. 229. 7 नुवाकान् 1; नानुक्तानुवाकानां प्रोक्ता यण 1. 10 स्वार्थी MSS. 13 WI, W1; 12 शिष्टाः अनुवाका: 1; शिष्टानुवाका W1. 20X, 9. तय्ये MSS. 15 W1; ° गीन C . 16 Pán. V, ii, 42. 19_Rigv. 1, 99. 24 C 1 ; चतुर्धा च W, C. For Private And Personal Use Only 25 Rigv. 29 0 1 ; अष्टवर्ग: W1, C.

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254