________________
Shri Mahavir Jain Aradhana Kendra
॥ अनुवाकानुकमणीवृत्तिः ॥
173
३६. अथ सर्वमंडलसूक्तसंख्यामाह । एतत्सूक्तजालं सप्तदशाधिकं सहस्रं सूक्तानि । बाष्कल के 1 संहितापाठेऽतः शाकलादधिकान्यष्टौ सूक्तानि पंचविंशत्यधिक सहस्रमित्यर्थः । खिलेष्वनुवाका नेत्युक्तं । तद्वैस्पट्या' पुनराह । तानुक्तानुवाकाशाकले शैशिरीये पारायणे वेदपारतीरकर्म समाप्तौ । करणे ल्युट् । अन्नादिमोशांत फलपारप्राप्तिहेतौ । शिशिरशब्दाद गहादिछात्' प्रोक्ताद्यण्" स्वार्थे । शिष्टाः परमहर्षयो" विप्रा मेधाविनः । शिष्टा अनुवाकानें स्मिशाकल एवं वदंति न खिलेवित्यर्थः । अतः खिलानामनुवाको नोक्त इति भावः । तान्पारणे शाकले शैशिरीया वदंति शिष्टा न खिले विप्रा इति पत्यन्ये ॥
३७. सर्वमंडलमिलितानुवाकसंख्यामाह । दाशतये 14 । दशमंडलयेोगिनि 15 वेदे । संख्याया अवयवे तयप्" । ततः स्वाद्येऽण् । ऋग्वित् । ऋगर्थैवित् । वेदतोऽधीते सः । वेदिताध्येता च । नाकपृष्टं स्वर्गं । शश्वत् सदा । भजते भजेत । लिङर्थे लट् । ह प्रसिद्धौ । इतोऽमुं लोकमेत्य तस्मान च्यवते " होत्यर्थः ॥
३८. वर्गीः पडधिकद्विसहस्रमित्यर्थः ॥
३९. खिलरहितसूक्तानि सप्तदशाधिकसहस्रं । संख्यातं । पुरा महर्षिभिरिति शेषः । वयमपि तच्छाकल्पदृष्ट इत्यादिना वक्ष्यामः ॥
४०. एकचैः । जातवेदसे । नवर्च एको वर्ग: । आपो हि ष्टा मयोभुव: 20 । हृचौ । अग्ने त्वं नो अंतमः 21 | आ याहि वनसा सह । तृचवर्गः सप्तनवतिः । उत त्यं चमसं नवमित्यादि ॥
४१. चतुर्ऋचैवर्गजातं चतुःसप्तत्यधिकशतं । यदंग दाशुषे त्वमित्यादि । समाधिकशतद्वय सहस्रं पंचक वर्गाः । अग्निमीत्यादि ॥
1 C 1; बाष्कले W1.
४२. अश्विना यज्वरीरिष 27 इत्यादि । सप्तकानां । एकोनविंशत्यधिकशतं सप्तचः। यचिद्धि सत्य सोमपा इत्यादि । एकोनषष्टिरष्टकवर्ग : 29 । ऊना पष्टिरष्टकानामित्यन्ये पठति । इंद्र विश्वा अवीवृधन्नित्यादि ॥
४३. सहस्राण्यृचामिति संबंधानुकरणं छंदोऽनुवाकानुकरणं पारणं वेदसमापनकर्मर्षिभिः संप्रकीर्तितं । पादश्च भद्रं न इति ॥
www.kobatirth.org
● के C 1. Wr, C.
11 Cr; शिष्टा महर्षयः W1, C.
14
18
C; °न्ये पठति CI. 17 WI; प्रच्यवते C
2
5 Ver. 17. ० शब्दानुग्रहादिवान् MSS.
21V, 24. I, 1, 6. 30_Rigv. I, 11.
1.
Acharya Shri Kailassagarsuri Gyanmandir
C1 ● पाठ WI.
6 W1; °ष्टाय Cr.
9
दृष्टेत्या° MSS. See verse 45
28
22X, 172. 23 I, 20, 6. 26 I, 1. 27 1, 3. I, 29. 31 X, 20. Cp. A. S. L.., pp. 220-221.
4 W1;
3 See A. S. L., p. 229.
7 नुवाकान् 1; नानुक्तानुवाकानां प्रोक्ता यण 1. 10 स्वार्थी MSS.
13 WI,
W1;
12 शिष्टाः अनुवाका: 1; शिष्टानुवाका W1.
20X, 9.
तय्ये MSS. 15 W1; ° गीन C . 16 Pán. V, ii, 42.
19_Rigv. 1, 99.
24 C 1 ; चतुर्धा च W, C.
For Private And Personal Use Only
25 Rigv.
29 0 1 ; अष्टवर्ग: W1, C.