________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
174
॥ अनुवाकानुक्रमणीवृत्तिः ॥ ___४४. मुनिभिः पुरा । दृष्टमिति शेषः । द्वात्रिंशदधिकशतद्वयाधिकमेकविंशतिसहस्रमर्धचर्चाः पादश्चैक इत्यर्थः ॥
४५. शाकल्प दृष्टे वेदे चर्चितान्यभ्यस्तान्यधीतानि पदानि पड्रिंशत्यधिकाटशतयुक्तत्रिसहस्राधिकपंचाशसहस्राधिकशतसहस्रमित्यर्थः ॥
४६. अथ क्रमसंख्यामाह । चर्चापदानि क्रमरूपेणाभ्यस्तानि पदानीत्यर्थः । चतुरधिकसप्तशतदशसहस्राधिकलक्षं क्रमसंख्येत्यर्थः ॥ वावेति खस्वित्यर्थः । द्वात्रिंशासहस्राधिकचतुर्लयामधाराणीत्यर्थः । द्विरूक्तिः समाप्निज्ञापनार्था । एष वा ऋग् एष वा अर्धर्च एप वै पदम' एप वा अक्षरमित्यादि सर्वेषां ब्रह्मरूपत्वोक्तरारण्यके । अत्रापि सर्वे संयक संख्यातं भगवता शौनकेन बहचसिंहेन वेदितव्यं ॥
॥ पगुरुशिष्यविरचितानुवाकानुक्रमणीविवृत्तिः समाप्ता ॥
1 वसि खस्वित्यर्थः WI, C; सि खत्खित्यर्थः C1; all three adding वावेति पाठेऽपि स एवार्थः। 2 CL; पाद WI. व्रत्य° CI. Ait. Ar. II, ii, 2, 7-10.
For Private And Personal Use Only