Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
174
॥ अनुवाकानुक्रमणीवृत्तिः ॥ ___४४. मुनिभिः पुरा । दृष्टमिति शेषः । द्वात्रिंशदधिकशतद्वयाधिकमेकविंशतिसहस्रमर्धचर्चाः पादश्चैक इत्यर्थः ॥
४५. शाकल्प दृष्टे वेदे चर्चितान्यभ्यस्तान्यधीतानि पदानि पड्रिंशत्यधिकाटशतयुक्तत्रिसहस्राधिकपंचाशसहस्राधिकशतसहस्रमित्यर्थः ॥
४६. अथ क्रमसंख्यामाह । चर्चापदानि क्रमरूपेणाभ्यस्तानि पदानीत्यर्थः । चतुरधिकसप्तशतदशसहस्राधिकलक्षं क्रमसंख्येत्यर्थः ॥ वावेति खस्वित्यर्थः । द्वात्रिंशासहस्राधिकचतुर्लयामधाराणीत्यर्थः । द्विरूक्तिः समाप्निज्ञापनार्था । एष वा ऋग् एष वा अर्धर्च एप वै पदम' एप वा अक्षरमित्यादि सर्वेषां ब्रह्मरूपत्वोक्तरारण्यके । अत्रापि सर्वे संयक संख्यातं भगवता शौनकेन बहचसिंहेन वेदितव्यं ॥
॥ पगुरुशिष्यविरचितानुवाकानुक्रमणीविवृत्तिः समाप्ता ॥
1 वसि खस्वित्यर्थः WI, C; सि खत्खित्यर्थः C1; all three adding वावेति पाठेऽपि स एवार्थः। 2 CL; पाद WI. व्रत्य° CI. Ait. Ar. II, ii, 2, 7-10.
For Private And Personal Use Only

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254