Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
166
॥ वेदार्थदीपिका ॥
१५. सत्यधृतिनाम वरुणपुत्रः । वरुणाद्वाहादित्वादि । न त्वृषित्वादत इ । निहवो ऽग्निवरुणसोमानामिति वरुणस्यर्मित्वस्य दृष्टत्वात् । आदित्यं । अदितिदेवत्यं । यस्मै पुत्रासो अदितेरिति लिंगात् । स्वस्ययनं । अविनाशगमनसाधनं । सूत्र्यते गृो । महि त्रीणामित्यनुमंत्र्यैवमतिसृष्टस्य न कुतश्विद्धयं भवतीति विज्ञायत इति ॥
१tt. श्येनो नामाग्निपुत्रः । जातवेदा इत्यग्नेरधिकृतस्य गुणः ॥ १९. सार्पराज्ञी नामर्पिका । आत्मदेवायं । स्वदेवत्यं यथा तथापश्यत् । सूर्यदेवत्यं वा यथा नयापश्यत् ॥ १९०. भाववृनदेवत्यं । भाववृत्तार्थ उक्तः ॥
१९१. संवननो नामांगिरसः । संज्ञानं सम्यग्ज्ञानं । ततोऽण । तृतीया त्रिष्टुप् तृतीया त्रिष्टुबिति शास्त्रांते द्विरूक्तिः समाप्तिसूचनार्थी । यथा पाणिनीयांते अ012 इति । परे पूर्ण परे पूर्णमिति छंदोविचित्यंते। तथ च सूत्रांते प्रकृतिभावे प्रकृतिभावे । नमो ब्रह्मणे नमो ब्रह्मणे । नम आचार्येभ्यो नम आचार्येभ्य इति । तथा च गृह्मांते । मध्यमियान्मध्यमियात् । नमः शौनकाय नमः शौनकायेति । तथा चतुर्धारण्यकांते । ब्रह्म भवति ब्रह्म भवतीति । रते च ब्राह्मणाभिदृष्टमेवानुकुर्वतीति । तथा हि । क्षिामं हैवैनं स्तृणुते स्तृणुत1 इति दृश्यते । ब्राह्मणारण्यकसूत्रगृह्मचतुर्यारण्यकेषु तु प्रत्यध्यायसमाप्नावपि द्विवनं दृष्टं । वागुदिता भवति भवतीत्यादि।
अथ ऋग्वेद इत्यादि तृतीयात्रिष्टुबंतकं । इदं शास्त्रमधीयानः प्रणवाद्यर्थतामियात् ॥१॥ ऋषिच्छंदोदैवतादि विज्ञानं फलमुच्यते । ऋपिनीमार्पगोत्रज्ञ ऋषे: संस्थानतामियात् ॥२॥ एकैकस्य अपेीनासहस्राब्दा स्थितिर्भवेत् ।
1 WI and I 4 omit this remark. See sutra on x, 124. Asv. Grihyasutra, III, x, 7-8. ब्रह्मवादिनी added in PI. WI; omitted in P2, I2; आत्मस्तवमित्यर्थः PI. सार्पराज्ञीदेवत्यमित्यर्थः marg. note in WI. यथा तथापश्यत् in Wr only.
See comm. on X, 129. Pı here repeats the former comm. 8 W. W 1 only. 10 शास्त्रसमा PI, P2, I 2; शास्त्रपरिसमा I+ 11 °थै P I, P2, I 2. 12 Pan. VIII, iv, 68. 13 Pingala Khandah-sâtra, VIII, 33. 14 Âsv. Sr.-sútra, XII, XV, 12-13. 16 Asv. Grihya-shtra, IV, viii, 43-44. 16 Ait. Ar. V, iii, 3, 19. 17 ब्राह्मणामृष्ट 271° P1, P2, I 2, 14. 18 This remark omitted in W1. 19 Ait. Br. VIII, 28, 20. 20 This quotation omitted in W1.
21 Ait. Br. I, vi, 12. This quotation in PI and I 4 only. 22 °तानि WI. 23 अपनी WI. 24 WI: संस्थानं P1; ऋषिसंस्थितिमित्ययत् P2, I 2; omitted in I 4. 25 PL, I 4; नाना P2, 12; दिव्य WI. 20W1; सहस्राद्वातिथिर्भवेत् PI, P2, I 2, I 4.
For Private And Personal Use Only

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254