________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
166
॥ वेदार्थदीपिका ॥
१५. सत्यधृतिनाम वरुणपुत्रः । वरुणाद्वाहादित्वादि । न त्वृषित्वादत इ । निहवो ऽग्निवरुणसोमानामिति वरुणस्यर्मित्वस्य दृष्टत्वात् । आदित्यं । अदितिदेवत्यं । यस्मै पुत्रासो अदितेरिति लिंगात् । स्वस्ययनं । अविनाशगमनसाधनं । सूत्र्यते गृो । महि त्रीणामित्यनुमंत्र्यैवमतिसृष्टस्य न कुतश्विद्धयं भवतीति विज्ञायत इति ॥
१tt. श्येनो नामाग्निपुत्रः । जातवेदा इत्यग्नेरधिकृतस्य गुणः ॥ १९. सार्पराज्ञी नामर्पिका । आत्मदेवायं । स्वदेवत्यं यथा तथापश्यत् । सूर्यदेवत्यं वा यथा नयापश्यत् ॥ १९०. भाववृनदेवत्यं । भाववृत्तार्थ उक्तः ॥
१९१. संवननो नामांगिरसः । संज्ञानं सम्यग्ज्ञानं । ततोऽण । तृतीया त्रिष्टुप् तृतीया त्रिष्टुबिति शास्त्रांते द्विरूक्तिः समाप्तिसूचनार्थी । यथा पाणिनीयांते अ012 इति । परे पूर्ण परे पूर्णमिति छंदोविचित्यंते। तथ च सूत्रांते प्रकृतिभावे प्रकृतिभावे । नमो ब्रह्मणे नमो ब्रह्मणे । नम आचार्येभ्यो नम आचार्येभ्य इति । तथा च गृह्मांते । मध्यमियान्मध्यमियात् । नमः शौनकाय नमः शौनकायेति । तथा चतुर्धारण्यकांते । ब्रह्म भवति ब्रह्म भवतीति । रते च ब्राह्मणाभिदृष्टमेवानुकुर्वतीति । तथा हि । क्षिामं हैवैनं स्तृणुते स्तृणुत1 इति दृश्यते । ब्राह्मणारण्यकसूत्रगृह्मचतुर्यारण्यकेषु तु प्रत्यध्यायसमाप्नावपि द्विवनं दृष्टं । वागुदिता भवति भवतीत्यादि।
अथ ऋग्वेद इत्यादि तृतीयात्रिष्टुबंतकं । इदं शास्त्रमधीयानः प्रणवाद्यर्थतामियात् ॥१॥ ऋषिच्छंदोदैवतादि विज्ञानं फलमुच्यते । ऋपिनीमार्पगोत्रज्ञ ऋषे: संस्थानतामियात् ॥२॥ एकैकस्य अपेीनासहस्राब्दा स्थितिर्भवेत् ।
1 WI and I 4 omit this remark. See sutra on x, 124. Asv. Grihyasutra, III, x, 7-8. ब्रह्मवादिनी added in PI. WI; omitted in P2, I2; आत्मस्तवमित्यर्थः PI. सार्पराज्ञीदेवत्यमित्यर्थः marg. note in WI. यथा तथापश्यत् in Wr only.
See comm. on X, 129. Pı here repeats the former comm. 8 W. W 1 only. 10 शास्त्रसमा PI, P2, I 2; शास्त्रपरिसमा I+ 11 °थै P I, P2, I 2. 12 Pan. VIII, iv, 68. 13 Pingala Khandah-sâtra, VIII, 33. 14 Âsv. Sr.-sútra, XII, XV, 12-13. 16 Asv. Grihya-shtra, IV, viii, 43-44. 16 Ait. Ar. V, iii, 3, 19. 17 ब्राह्मणामृष्ट 271° P1, P2, I 2, 14. 18 This remark omitted in W1. 19 Ait. Br. VIII, 28, 20. 20 This quotation omitted in W1.
21 Ait. Br. I, vi, 12. This quotation in PI and I 4 only. 22 °तानि WI. 23 अपनी WI. 24 WI: संस्थानं P1; ऋषिसंस्थितिमित्ययत् P2, I 2; omitted in I 4. 25 PL, I 4; नाना P2, 12; दिव्य WI. 20W1; सहस्राद्वातिथिर्भवेत् PI, P2, I 2, I 4.
For Private And Personal Use Only