________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
167
छंदसां चैव सालोक्यं छंदोज्ञानादवाप्नुयात् ॥३॥ तस्यास्तस्या देवतायास्तद्भाव प्रतिपद्यते ।
यां यां विजानाति नरो देवतामिति निर्णयः॥४॥ किं च। ऋष्यादिविज्ञानफलमनुभूय सुपूजितः।
खाध्यायस्य फलं पशाच्छुत्यादत्तं प्रपद्यते ॥५॥ ज्ञानस्मरणसंयुक्तो जायते यदि जायते । नोतज्ज्ञानसूत्रेण चादावेव' महात्मना ॥६॥ उक्तमन्यस्य नैष्फल्यं सर्वकर्मसु सर्वदा। किंच खयं शौनकोऽपि ब्रवीत्यत्र फलं महत् ॥७॥
पिनामार्पगोत्रज्ञऋषिभ्योऽस्तु सदा नमः । शंपीणां विषयवस्तु यः शरीरात्प्रमुच्यते ॥६॥ सोऽतीत्य तमसः पारं स्वर्गलोके महीयते । सहमयुगपर्यंतमहर्यवाह्यमुच्यते ॥९॥ नाकस्य पृष्ठे तं12 कालं दिवि सर्येव13 रोचते । खाध्यायं मुनिर्योऽधीते 14 मंत्रदैवतविकृते:1 ॥१०॥ सह अद्भिवसे स्वर्गे तत्र18 सद्भिरपीब्यते । सर्वानुक्रमणी सैषा कात्यायनमुनेः कृति:20 ॥११॥ तस्या वृत्तिरियं चापि समाप्ता पगुरोः कृतिः। वेदार्थदीपिका नाम षड्गुरूणां प्रसादतः ॥१२॥
1 P2, I 2; नु चं 143; तु P1; छंदसामूत° WI.
WI; तावद्भाव्यं प्रपद्यते 14 खाभाव्यत्वं प्रपद्यते P1; ताद्भाव्यत्वं प्रतीयते P2, I 2. W1; श्रियं वांछति I 4; देवfaxfa P2,1 2; fafa Pı. 4 W 1 omits this line and the following. P2, I 2; जाति Pr, I 4. WI, P2, I 2; न तदनुज्ञानसूत्रेण PI, I 4. See Introd. FT. 7 Wr:-रैवं PI, I4; समन्वैव P2, 12. 8 WI; महास्य PI, P2--स्याज्ञाने I 4.
____10 WI; भवतीत्यत्र फलमाह the rest. 11 WI; ब्रायं यद् PI, 14; ब्राह्मणं P 2, I 2. 12 नाकपृष्ठे वसेत् P2, I 2. 13 सूर्य इव PI, WI, I4; सूर्यविराजते P2, I 2. 1 मुनयो धोते P2, I 2; मनुयो धोते PT : मुनयो धीय I 4; मुनयो पीते Wr. 15 °वच्तुति: P1; निछुतिः P2; °विष्कृतिः 1 2; °वठुतिः I 4; °विहिपी WI. 18 स तत्र WI; स तस-143 मतस्य - P1; स तं सति P2, I 2. 17 दिवस W1; सदिग्व PI, I43; दिग्वसेन P2, 12. 18 सत्र W1; सत PI, I43; स तं P2, I 2. 19 WI; अधिर the rest. 20 W I here adds पष्टित्र्येकाध्ययवती; PI, P2, I 4 समानकाध्यायवती (०पयैकाध्ययनकैः P2.12) पट सप्तत्रिकदाप्टिका (व्यपा I). नाना WI.
For Private And Personal Use Only