Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ पगुरुशिष्यविरचितानुवाकानुक्रमणीवृत्तिः ॥ ३. तादर्थ्य प्रणम्य । प्रयतः । जितेंद्रियः । द्विविधं शौचं । मृजलाभ्यां बाह्यं । सांतरमर्थशुद्धिः । प्रणम्य । ततः किं॥ ४. ऋजु । वर्तमानानां च अजु' । अतंद्रितः । तारकादिभ्य इतच ॥ ५. आदि सूक्तपरिमाणं । परीदीर्घश्चांदसः । संख्यां' सर्वविषयक्रममेव च । इदमस्यापरमिति । यावंतः । अनुवाकाः ॥ ६. तत्सर्वं वक्ष्यामीत्यन्वयः । अनुवाकस्य नित्याध्ययने प्रयोजनमित्याह । 9. ब्रह्म कृण्वंतः परिवासरीणमिति श्रुतेः । अस्य तु नित्याध्ययनस्य ॥ . देवान प्रजापत्यादीन मंत्रस्य । ऋषीन् । शतादिमहासूक्तांतान् । पितॄन सुमंत्वादि प्रतिपुरुपं पितृनित्यं तान् । तदर्थे ॥ ___e. शैशिरीयायां । शिशिरनाममहर्षिप्रोक्तायां । शिशिर समाप्पायामित्यन्ये । शाकलस्य14 संहितायामित्यर्थः । प्रमाणं निबोधनं 1 प्रतिपादनमित्यर्थः । शास्त्र उक्तं हि । प्रमाणं बोधनेयतामयादाशास्त्रहतुषु । सम्यगुक्तावेव18 च ॥ इति । अनुवाकानां सूक्तैः । सहेति शेषः । शृणुत हे शाकलाः । के ते । सर्वेषां शाकलत्वमाप्रीद्वारेण वनुमाप्रीद्रष्टनाह ॥ ___१०. भाप्रोद्रष्टार रते । इदं शास्त्रं शाकलानामेव 20 संबंधनमित्यन्ये । जमदग्निरयोहरं । दशममाप्रीसूक्तं जमदग्निर्ददर्श । प्राजापत्ये पशौ सर्वेषामाप्रियो जामदग्न्य इति सर्वे शाकलाः॥ ११. सुसमिद्धो न आ वह 23 । समिद्धो अग्न आ वह 4 । समिद्धो अद्य राजसि । समिद्धो जर्व WI,C. 2 WI,C%3 ऋजुः 01. See Kasika Vritti on Pan.V, ii, 36. + WI, C,CI. WI,C; परि . 6 °स WI,C,CI. ता added in WI, C, C.. SEGHEIT W1, C; TGPHRIT C1. Rigy. VII, 103, 8. 10 Introducing the next verse. 11C1B प्राजापत्यादेव WI, C. 12 Asv. Grihya-shtra, III, iv, 4-5. 13 °समाप्यम् WI, C; समाप्याम् CI. 14 शाश्वरस्य WI, C,Cr. 15 बोधनं WI, C. 16 CI; शास्त्रे मुक्तं WI, C. 17 बोधनेयता CI. 18 सम्यगुक्तैरिवे च MSS. 19 °द्रष्टुम् WI, C; द्रष्टम् CI. 20 शाकलाय नामेव CI. 21 संबद्धम् CI. 22 Cp. Asv. Sr.-sutra, III, ii, 8. 23 (12) Rigy. I, 13. 24 (13) I, 142. 25 (u) I, 188. [III. 4.] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254