________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ पगुरुशिष्यविरचितानुवाकानुक्रमणीवृत्तिः ॥
३. तादर्थ्य प्रणम्य । प्रयतः । जितेंद्रियः । द्विविधं शौचं । मृजलाभ्यां बाह्यं । सांतरमर्थशुद्धिः । प्रणम्य । ततः किं॥
४. ऋजु । वर्तमानानां च अजु' । अतंद्रितः । तारकादिभ्य इतच ॥ ५. आदि सूक्तपरिमाणं । परीदीर्घश्चांदसः । संख्यां' सर्वविषयक्रममेव च । इदमस्यापरमिति । यावंतः । अनुवाकाः ॥
६. तत्सर्वं वक्ष्यामीत्यन्वयः । अनुवाकस्य नित्याध्ययने प्रयोजनमित्याह । 9. ब्रह्म कृण्वंतः परिवासरीणमिति श्रुतेः । अस्य तु नित्याध्ययनस्य ॥
. देवान प्रजापत्यादीन मंत्रस्य । ऋषीन् । शतादिमहासूक्तांतान् । पितॄन सुमंत्वादि प्रतिपुरुपं पितृनित्यं तान् । तदर्थे ॥ ___e. शैशिरीयायां । शिशिरनाममहर्षिप्रोक्तायां । शिशिर समाप्पायामित्यन्ये । शाकलस्य14 संहितायामित्यर्थः । प्रमाणं निबोधनं 1 प्रतिपादनमित्यर्थः । शास्त्र उक्तं हि ।
प्रमाणं बोधनेयतामयादाशास्त्रहतुषु ।
सम्यगुक्तावेव18 च ॥ इति । अनुवाकानां सूक्तैः । सहेति शेषः । शृणुत हे शाकलाः । के ते । सर्वेषां शाकलत्वमाप्रीद्वारेण वनुमाप्रीद्रष्टनाह ॥ ___१०. भाप्रोद्रष्टार रते । इदं शास्त्रं शाकलानामेव 20 संबंधनमित्यन्ये । जमदग्निरयोहरं । दशममाप्रीसूक्तं जमदग्निर्ददर्श । प्राजापत्ये पशौ सर्वेषामाप्रियो जामदग्न्य इति सर्वे शाकलाः॥
११. सुसमिद्धो न आ वह 23 । समिद्धो अग्न आ वह 4 । समिद्धो अद्य राजसि । समिद्धो
जर्व WI,C. 2 WI,C%3 ऋजुः 01. See Kasika Vritti on Pan.V, ii, 36. + WI, C,CI. WI,C; परि . 6 °स WI,C,CI. ता added in WI, C, C.. SEGHEIT W1, C; TGPHRIT C1. Rigy. VII, 103, 8. 10 Introducing the next verse. 11C1B प्राजापत्यादेव WI, C. 12 Asv. Grihya-shtra, III, iv, 4-5. 13 °समाप्यम् WI, C; समाप्याम् CI. 14 शाश्वरस्य WI, C,Cr. 15 बोधनं WI, C. 16 CI; शास्त्रे मुक्तं WI, C. 17 बोधनेयता CI. 18 सम्यगुक्तैरिवे च MSS. 19 °द्रष्टुम् WI, C; द्रष्टम् CI. 20 शाकलाय नामेव CI. 21 संबद्धम् CI. 22 Cp. Asv. Sr.-sutra, III, ii, 8. 23 (12) Rigy. I, 13.
24 (13) I, 142. 25 (u) I, 188.
[III. 4.]
For Private And Personal Use Only