________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
170
॥ अनुवाकानुक्रमणीवृतिः ॥
अग्निर्निहितः । समित्समिसुमनाः । सुसमिद्धाय शोचिषे । जुषस्व नः समिधमग्ने सद्य । समिद्धो विश्वतस्पतिः । इमां मे अग्ने समिधं जुषस्व । समिद्धो अद्य मनुषो दुरोणे' । अथारभते ॥
१५. अग्निमीळे त्रिसूक्तस्तु । अनुवाकविशेषः । सुरूपेंद्र चतुःसूक्तौ । अनुवाकविशेष इत्यादि यथायोगमुत्तरत्रापि वेदितव्यं । सुरूपकृनुमूतये । एंद्र सानसिं रयिं10 । अग्निं दूतं 11 । सोमानं खरणं12 । कस्य नूनं ॥
१६. पंचकं । अनुवाकं पंचसूक्तं । त्वमग्ने प्रथमो अंगिरा:14। प्र वो यह । अग्ने विवस्वद अभि त्यं नूचिदिति ये त्रयोऽनुवाकाः सप्तसूक्तकाः । अग्ने विवस्वदुषसः1 । अभि त्यं मे" । नूचित्सहोजाः1 ॥
१७. पश्वा न तायुं1 । उप प्रयतो अध्वरं 20 । एकादशसक्तं विद्यादित्येव । नन्वत्र मध्ये खिलमाषानुक्रमण्यादिवत् 22 किं नोच्यत इत्याह । अस्मिन्ननुवाकानां ग्रंथे खैलिकानामनुवाकानामनादेशः । अनुक्का हि॥ ___१. योऽनुवाकश्चीयते सम्यगभ्यस्यते । चर्चेवाचरतीति क्यङ् । यद्वा चर्चयाभ्यसनेनायते । आभिमुख्येन बद्धः । यमु बंधने क्तः । वेदे । वेदपारायणाध्ययने तस्य संख्या विज्ञेयेति । नः । अस्माकं । श्रुतिः । उपदेशः। अतोऽत्रोत्तरवापि खिलवर्नमृगुच्यत इति भावः ॥ प्र ये शुभंते जनयः । इमं स्तोमं ॥
१९. इंद्रं मित्रं वरुणं । अत्र दश सूक्तानि । नासत्याभ्यां बर्हिरिव । कदित्या नृन् । अग्निमित्यपरोऽनुवाकः सप्तसूक्तकः । अग्निं होतारं मन्ये । आ त्वा जुवो रारहाणा:31 ॥
२०. वेदिपदे प्रियधामाय । अबोध्यग्निम:33 । कया शुभा । त्रिपंचसूक्तः । पंचदशसूक्त इति यावत् । युवो रजांसि ॥
२१. चत्वारो विंशतिश्चैव । अनुवाकाः । अथ बाष्कलकेऽस्य विशेषमाधमंडल आह । उपप्रयंतो नासत्याभ्याम् अग्निं होतारं इमं स्तोमं वेदिषद इति बाष्कलकः क्रम इत्यर्थः । उपप्रयंत इमं स्तोमं नासत्याभ्याम् अग्निं होतारं वेदिषद इति शाकलकः क्रमः । अत्रैवमुक्तरुत्तरमंडलनवकेऽनुक्रमविपर्यास:38॥
॥ इति प्रथमं मंडलं समाप्तं ॥
1 (u) Rigy. II, 3. 2 (1) III, 4. (u)V, 5. 4 (II) VII, 2. 5 (11) IX, 5. (11) X, 70. ? (11) X, 110. 8 There is no commentary on the last five lines of the Introd. Rigv. I, 4. 10 1, 8. 11 I, 12. 12 I, 18. 13 I, 24. 14 I, 31. 15 I, 36. 16 1, 44 1 7 I,SI. 18 I,58. 19 1,65. 20 1,74 1 C1; यत्र WI, C. 22 Cp. Meyer, Rigv., p. xx, note. 23 MSS. add किमिति. 24 Cp. Ind. Stud. III, 251. 25 Rigv. I, 85. 26 I, 94. 7 I, 106. 28 I, II6. 29 I, 121. 30 I, 127. 31 I, 134. 32 I, 140. 33 I, 157. 34 I, 165. 35I, 180. 36 °क अस्या WI,C,CI. 37 This comm. omitted in CI. 38 See M. M., A. S. L., p. 229, note.
For Private And Personal Use Only