________________
Shri Mahavir Jain Aradhana Kendra
सोमस्य मा तव २३. इच्छति त्वा
॥ अनुवाकानुक्रमणीवृत्तिः ॥
171
२२. त्वमग्ने द्युभि:' । यो जात एव । गणानां त्वा । आ ते पितः । गणानां तृतीये सूक्तानि दश । त्वं यो त इत्यन्ये त्रयोऽनुवाका एकादशसूक्तकाः ॥ ॥ इति द्वितीयं मंडलं ॥
त्वां ने सदमित्" । भद्रं ते अग्ने । यन्न इंद्र: 12 ॥
२४. प्रभुभ्यो दूतमिव । अयं पिबेत्येष चापि त्रयोदश । अयं पिब मधूनां 14 ॥
॥ इति चतुर्थ मंडलं ॥
अबोध्यग्निः समिधा 15 । प्र वेधसे कवये 10 ॥
२५. महि महे। विदा दिवो विष्यन् । तथा द्वादशक इति यावत् । आ रुद्रास इंद्रवंत : 19 | यदा स्प: 20 पंचदश ॥
। प्र वो देवाय " ॥
। इंद्रं मतिर्हृद आ वच्यमाना । पंचदशक इत्यर्थः । इमं महे विदथ्याय ' ॥ ॥ इति तृतीयं मंडलं ॥
॥ इति पंचमं मंडलं ॥
त्वं लग्ने प्रथमो मनोता " । त्वमग्ने यज्ञानां । वृषा मद इंद्रे । यो रयिवो रयिं तमः 24 ॥ २६. हुवे वो देवीं द्वादश । स्तुषे नरा " षष्ठे मंडले यः षष्ठोऽनुवाकञ्चतुर्दशसूक्तः ॥ ॥ इति षष्ठं मंडलं ॥
अग्निं नरो दीधितिभि: । त्वे ह यत्पितरः 28 । प्र शुका ॥
29
२७. क ई व्यक्ता नरः ३ । अप स्वसुरुषस 1 एकोनविंशतिः । प्रवीरया शुचयः ॥ ॥ इति सप्तमं मंडलं ॥
1 Rigv. II, 1.
मा चिदन्यहि शंसत । अथ सप्त । महाँ इंद्रो य ओजसा " । अष्ट । इंद्र सुतेषु । वयमु वामपूर्व्यं ॥
36
6 III, 13.
11 IV, 11.
16 V, 15. 22 VI, 16.
27VII, 1.
32 VII, 90.
38
२८. यो यजाति" । इमे विप्रस्य । हकारः पूरणः । अग्न आ याह्यग्निभिः " । यो राजा चर्षणीनां° । उतेति पूरणः । आ तू न इंद्र शुमंतं " । गौर्धयति महतां । विद्यादिति शेषः ।
www.kobatirth.org
21.
41 VIII, 81.
7 III, 30.
12 IV, 22.
17 V, 33.
2 II, 12.
23 VI, 24. 28 VII, 18.
37 VIII, 31.
33 VIII, I.
42 VIII, 94.
18 V, 45.
Acharya Shri Kailassagarsuri Gyanmandir
3 II, 23. III, 39. 13 IV, 33.
24 VI, 44.
29 VII, 34. 34 VIII, 6.
38 VIII, 43.
19 V, 57.
%2
For Private And Personal Use Only
4 II, 33.
9 III, 54. 14 IV, 46.
20 V, 73. 25 VI, 50.
30 VII, 56.
35 VIII, 13.
39 VIII, 60.
5 III, 1. 10 IV, I. 15 V, I.
21 VI, I. 26 VI, 62. 31 VII, 7I. 36 VIII, 40 VIII, 70.