Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 159 ॥ वेदार्थदीपिका॥ दूघणं युयुजेऽन्यत्र चोरमार्गानुसारतः । दुषणं चाग्रतः कृत्वा चोरेभ्यो जगृहे स्वगाः ॥२॥ इति कथात्र सूचिता ॥ " १०३. अप्रतिरथो नामेंद्रपुत्रः। उपांत्या द्वादश्यप्वादेवी । सम्वाख्या देव्यत्र स्तूयते । नघृतश्चेति कबभावश्चांदसः ॥ १०४. अष्टको नाम विश्वामित्रपुत्रः । श्रूयते हि । विश्वामित्रः पुत्रानामंत्रयामास । ___ मधुच्छंदाः शृणोतन ऋषभो रेणुरष्टकः। इति ॥ १०५. कौत्सः कुासपुत्रो नाम्ना दुर्मित्रः । दुर्मित्र इत्यस्य नामेत्यर्थः । गुणतः सुमित्रः । एष्वयमेव सुमित्र इत्युच्यते शुभमित्रयोगात् । एतद्वा विपरीतं । नाना सुमित्रो गुणतो दुर्मित्र इति दुर्ज्ञानगुणानि यस्य' बहुगुणत्वादिति । विकल्पितस्य च लिंगं । शतं वा यदसुर्य प्रति त्वा सुमित्र इत्यास्तौडुर्मित्र इत्यास्तौदित्यर्थानवधारणं । आपीनुक्रमण्यां चात एव नामचिकल्यः । दुर्मित्रो वा सुमित्रो वा कौत्स: 10 सूक्तं कदा वसो। इति । तत्रापि सुमित्रो दुर्मित्रो वेत्येषोऽर्थोऽस्विति चेटुर्मित्रनाम्नः स्तोतृत्वे सुमित्रनाम्नः स्तोतृत्वायोगात् । ऋगर्थस्यासंबंधता मा प्रसांक्षीदित्यन्यतरस्यां गुणतयैव योगो वाच्य एवेति हि मन्यते ॥ इदं चौष्णिहं । तत्र हरी यस्य सुयुजा14 वनं यश्चक्र' इति पिपीलिकमध्ये । उष्णिगधिकार न त्वनुष्टुबृहत्यधिकारे । कुत एतत् । औष्णिमिति बुद्मनुसंधानासाहचर्याच्च । साहचर्यादपि सर्थनियम इति । रामशब्दो हि कृष्णलक्ष्मणकतवीर्यसाहचर्यादेवतीरमणं जानकीकांतं जामदग्न्य च बोधयति ॥६१॥ ___१०१. दिव्यो नामांगिरस ऋषिः । दक्षिणा नाम प्रजापतेः सुता वर्षिका । दक्षिणां यजमानै विग्भ्यो दीयमानां नहातून दक्षिणाया दातून यजमानान वास्तौद्याजकादित्वात् । तृनकाभ्यां कर्तरीति 20 न षष्ठीसमास प्रतिषेधः॥ W1, 14; *: P1, P2, 12. 2 W1; faqat the rest. 3 Quoted by Sayana ; ep. Nir. IX, 23. 4 Pan. V, iv, I53. Ait. Br. VII, xvii,n. WI; सुमित्रगुणयोगो त्र the rest. WI; °गणान्यस्य मित्राणि व° the rest. Wr; विकल्पस्य च लिंगं PI, I43 विकल्पच लिंगात P2, I2. W1; त्यस्यानवधारणं PI, P2, 12%त्यस्यमेवधारणं I. 10 कौत्स: comes before सुमित्रः in WI. 11 W1; एषो पि स्थिति चेना P1; एपोपस्थिते चेवाना P2, I2; एपो पि स्थितित्वा IA. 12 WI; त्वयोगात् PI, P2, I2; वगान I 4. 13 WI; प्रजीद PI, I4; प्रजाद P2, I 2. 14 Ver. 2. 15 Ver.1. 16 WI; °कारजे the rest. 17 WI, P1% वुध्यनुबंधनात I 4 ; इत्यबुध्यनुसंधानाच्च P2, I2. 18 WI; साहचर्यमप्पथै नियमय वि P1; साहचर्यमप्पथं नियमाय वि P 2, I2; साहचर्य्यमध्याव्यर्थी नियमय विI 4. कृतव्रत° PI; कृतव्रण P2, I 2; कृत° I4. 20 Pan. II, ii, 15. 19 W1B For Private And Personal Use Only

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254