Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
158.
॥ वेदार्थदीपिका ॥ अथ सा नष्टेसमया झुवंशी तु दिवं ययौ ॥१२॥ तत उन्मत्रवद्राजा दिदृशुस्तामितस्ततः। कुर्वनन्वेषणं तोरे सरसो मानसस्य तां ॥१३॥ विचरंतीमैप्सरोभिः सहापश्यत्पुरूरवाः । पुनः स चकमे भोनुर्वशी पूर्ववन्नृपः ॥१४॥ सा स्वशापस्य मुक्तावाप्रित्याचष्टे व्रजेति तं ।
इत्युर्वश्यैलेंसंवादमिममेषोऽप्यसूचयत् ॥१५॥ ९६. बरुनामांगिरसः । अथवा सर्वहरिनाम स 3द्रः । इंद्रस्य पुत्रः । हरिस्तुतिः । हरिरितींद्राश्वनाम । हे त्रिष्टुभावंते यस्य तत् । शिष्टा जगायः । बरौ रोहेनन्महासूक्तं जागतं चेति तु ब्राह्मणं जगतीनां भूयस्त्वात् ॥ ९७. भिषनामापर्वणः पुत्रः । अत्रणीति प्रकृतिभावः । ओषधयोऽत्र स्तूयते ॥
९. देवापिनीम ऋष्टिपेणपुत्रः । देवान बृहस्पतिमित्रादीन वृष्टिकामः सन सस्यवृद्धये स्तुतवान14 ॥
१०१. बुधो नाम सोमपुत्रः । पितरि देवतावपचारात सोमाद्यण । ऋत्विक्स्सुतिवी वैश्वदेवं घा15 । ऋत्विक्स्तुतिरिति बृहदेवतायामुक्तेदॆवतानुक्रमण्यां वैश्वदेवत्वोक्तेश्च विकल्पः ॥ __ १०२. मुगलो नाम भार्ग्यश्वः । भृभ्यश्वनाम्नः पुत्रः18 । द्रुघणेन मुद्रेण । ऋपभेण बलीवर्दैन च । आणि युद्ध । जिगाय जितवान् । इति हेतौ । अतो हेतोर्द्रघणदेवत्यं । वेयुक्रेंद्रं वा।
मुहलस्य हृता गावश्चोरैसपना जरहवं ।। स शिष्टं शकटे कृत्वा युवैकत्र जरगवं 2० ॥१॥
1 WI; दुष्ट the rest. PI, I 43; no particle WI, P2, I 2. 3 WI; विहरंतीम् the rest. WI; च पुरूरवाः the rest. WI; साश्वः सापश्यदुक्का च 143 साश्वः सापश्यदुत्ता च P2, I2; साश्वः सापश्यमुक्ता च PI.
नां P2, I2. श्यैव WI. संवादं मन्यते यास्क इतिहासं तु शौनक: BD. VIII, 916. This story is quoted by Sayana. See also M. M., vol. vi, p. 18. 10 PI adds : आयुधं वाहनं वापि स्ततो यस्येह दृश्यते । तमेव च स्तुतं विद्यालस्या बहधा हि सः। 11 14; आरोदमीति तिम्रस्त्रिष्टुभोऽते तेनेदं त्रित्रिष्टुबंतं P1; एकादशी द्वादशी त्रयोदशी त्रिष्टुभः अंते यस्य तत् P2, I 2. 12 14; आदौ दश Pr; आधा दश P2. PI, P 2, I 2 read त्रित्रिष्टुबंतं in the text... 13 Ait. Br. VI, xxv, 5. 14 An itihasa (12 slokas) is here quoted in PI from BD. VII, 916-920, VIII, 921-927.
15 तुशब्दाद्वैश्वदेवं मृत्विक्स्तुतिवी PI. 16 BD.VII, 828. 17 उक्त: added in P2, I 2, I 4. This comm. omitted in PI. 18 भ्रभ्यश्चपुत्र: WI. Cp. Nirukta, IX, 24. 19 WI; मुगलेन the rest. 20 W1; युक्तक ऋजुराहव the rest.
For Private And Personal Use Only

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254