Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 156 ॥ वेदार्थदीपिका || ९०. नारायणो नाम । नास्य गोत्रमुपदेशेष्वनुक्तेः । यथोपदेशमिति युक्तं । पौरुषं पुरुषदेवत्यं । इतिहासादिसिद्धोऽयं पुरुषः पंचविंशकः । उक्तं हि । इतिहासादिसिद्धो यः पंचविंशः पुमान् स तु । इह योग्यतया स्तुत्यो न जातिपुरुषोऽश्ववत् ॥ इति ॥ ९२. शार्यातो नाम मनुपुत्रः । वैश्वदेवमिदमुत्तरं च । जगतीछंदस्कं । श्रूयते हि । यज्ञस्य वो रथ्यं विश्पतिमित्यारभ्य तदु शार्यातमित्यंतं ॥ ९३. नान्वो नाम पार्थः पृथुपुत्रः । पृथोरणपत्यार्थे । प्रस्तारांतं । उत्तरपदवृद्धिश्छांदसी । ९४. सर्पा जातितोऽर्बुदो नामतः काद्रवेयः । कट्टा: स्त्रीभ्यो ढकि ढे लोपो कट्टा" इति निषेधः । ग्राव्णः शस्य लोपोनः । पंचमी सप्तमी चतुर्दशी चेति तिम्रस्त्रिष्टुभः । अंत्यापंचमीसप्तम्यस्त्रिष्टुभ इति नोक्तं विशेषाभावात् । तथानुक्तेवं किमिति चेच्छिशुभावोऽयं ॥६०॥ ९५. उर्वशीं नामाप्सरसं । ऐलः । मनोः पुत्रस्येलस्य वरुणेशापात्प्रतिवर्ष प्राप्त मासिस्त्रीत्वकाले" बुधेन जनितः पुत्रः पुरूरवा नाम महाराजः । पूर्वोषितां खनगरे प्रतिष्ठानाख्ये चत्वारि वर्षाणि कृतवासां " स्वसमयभंगादात्मानं त्यक्त्वा गतामितश्चेतश्च । कामादत्यं ताभिलाषादन्वेषणं कुर्वन् कदाचिन्मानससरस्तीरे दृष्ट्ा । तामासाद्य पुनरपि स्वप्रासादेऽवरोद्धुं वासयितुमिच्छन्दुराशां कृतवान् । सा चोर्वशी तेन प्रार्थ्यमानानिच्छंती निःस्पृहा प्रत्याचष्टे प्रत्याख्यानं 14 कृतवती । न वयक्तं मया करिष्यत इति । ये जाये । इपुर्न श्रिय इपुधेः " । या सुजूर्णि: 17 । कदा सूनु: 18 | सुदेवो अद्य | अंतरिक्षप्रां रजसः । सचा यदाखित्याद्यास्तिस्रश्चेति नवैलस्य पुरूरवसो वाक्यं । शिष्टा नवोर्वेश्या वाक्यं । ऐलवाक्यमित्युपसमस्त मध्यपेक्षया संबध्यते । यस्य वाक्यं स ऋषिः । या नोच्यते सा देवता | 16 लोर्वशीतिहासोऽत्र वैस्पष्ट्याय प्रवर्ण्यते 23 | मित्रश्च वरुणचोभी दीक्षितौ प्रेक्ष्य चोर्वशीं ॥१॥ चलचित्तौ ततश्चैतौ24 कुंभे निहित शुक्रकौ । 25 25 Acharya Shri Kailassagarsuri Gyanmandir 4 °त्यादि W1. 3 Ait. Br. IV, xxii, 6-7. 1 Introd. $ 1. 2 WI यं the rest. Pan. IV, 1, 120, and VI, iv, 147. • तथा मुक्चैवं W1; तथा मुक्तैवं 14; तथा उक्तैवं P2, I 2; 5 तथा सुक् PT. 7 W1; शिशुपाचोद्ययसि P1; शिशुपाचौद्ययं P2, 12; शिशुमाचोद्ययसि 14. 10 W 1 ; प्राप्त ते । प्राप्तवते 8 पुत्रस्यैलस्य MSS. 14; प्राप्तषते P2, I. 2. 12 W1; वास PI; I4; प्रत्या 9 W1; रुद्राणी° the rest. 11 W1; उमासस्त्रीत्वस्य स्त्रीत्वकाले तु P1, P 2, I 2, I 4. 13 W1; गर्भाद् the rest. 14 W 1, 17 Ver. 6. 22 W1; इति 16 Ver. 3. 15 Ver. 1. 21 Verses 8-10. 18 Ver. 12. the rest. सद्यस् I 4. 24_W 1; चलितौ तदुक्तेश्च P 1, P 2, I 25 रेतः सिमिचतुः P1; निहितरेतसौ P2, 12; तत्कुंभे न्यदधुस्तदा 1 4. • वासं P 2, I2; वासी I 4. -पा- PI; प्रत्याभापणं P2, I 2. 19 Ver. 14. 20 Ver. 17. 23 प्रदर्श्यते W1. Wr; निहित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254