Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
162
॥ वेदार्थदीपिका ॥
तिम्रोऽग्नेरात्मस्तवः । आसामग्निपिर्देवता चेत्यर्थः । शिष्टा ऋचो यथानिपातं । यो यत्र स्तुत्यत्वे निपतति स तत्र स्तुत्य इत्यर्थः । आद्यां पंचम्यादिपंचेति पद संभूयापश्यनग्निवरूणसोमाः॥ १२५. वाङ्गामांभृणी। अंभृणस्य महर्षेः पुत्री । आत्मानं तुष्टाव । स्वयमेवैर्षिका देवता चेत्यर्थः ॥
१२६. कुल्मुलंबर्हिषो नाम शिलूपपुत्रः । बाहादित्वादि । उपरिष्टाद्वार्हतं । उत्तरपदवृद्धि श्चांदसी॥ ___ १२७. कुशिको नाम सोभरिपुत्रः । अथवा रात्रिीम भरद्वाजस्य पुषिका । रात्रिस्तवं । रात्रिदेवतायाः स्तवं स्तुतिर्यत्र सूक्ते तत् ॥
१२९. प्रजापति म परमेष्ठी गुंणविशिष्टः। विशेषणं च वाच्यत्वं वैश्वामित्रत्वं चास्य प्रनापतेमी भूदिति । अन्यथा क्वचित्कथंचिन्यायेन प्रसज्येत । प्रजापतिरगोत्रोऽयमुपदेशेष्वनुक्तितः। भाववृत्तं । भावानां पदार्थानां वृत्तिः सृष्ट्यादिप्रवृत्तिर्यस्य देवता तद्भाववृत्तीयमिति प्राप्ने छार्थेऽण ॥
१३१. सुकीर्तिनीम कधीवतः पुत्रः । सूक्तस्य मध्ये या चतुर्थी सानुष्टुप् । उत्तरा पंचमीति वे अश्विदेवाये ॥
१३५. कुमारो नाम यमगोत्र:11 । नडादित्वात्मक ॥ १३९. विश्वावसुनीम । एप च देवानां गंधर्वो गायकत्वेन देवानां संबंधी जानितश्च गंधर्व इत्यर्थः । पूर्वार्धं तृतीयार्थे । अस्य सूक्तस्य पूर्वार्धेन । आद्यतृचेनेति यावत् स्तुतवान् सवितारं । उन्तरेण तृचेनात्मानमस्तोत् ॥ १४०. सूक्तस्यादौ हे विष्टारपंक्ती12 । अथ तिम्रः सतोबृहत्यः । पठनपरिष्टाज्ज्योतिः ॥
___1 W1; स्तुत्यत्वेन PI, P2, I 2; स्तुतित्वेन I 4. WI; संख्याया° the rest. WI, P2, 12; पुत्रा P1; दुहिता I4. 4 स्वयमस्य Wr. (कुल्मुल°P: कुल्मल° P2, I 2. I 4, both text and comm., WI in comm. only. Gagannatha reads कुल्मुल. Sic MSS. 'च omitted in WI. WI, I4; ज्येत् PI, P2, 12. 9 WI, P2, 12; पदानां PI, I4; वियदादि marg. note in WI. 10 Wi; °वृत्तिर the rest. WI adds on the margin: वियदादीनां सष्टिस्थितिप्रलयादीनामत्र प्रतिपाद्यत्वादत्र परमात्मा देवतेत्यर्थः, apparently taken from Sayana. Ph here adds : महाप्रलयाद्युपपर्णमेव भाववृत्तं वदंति तत. Cp. Aufrecht, note. 11 पुत्रः PI. 12 P1; आधे विष्टारपंक्ती 14; आद्ये हे विष्टारपंक्ती Gagannatha; आद्या विष्टारपंक्ति: WI, P2, I2. Wi has a marg. note : मूलभाष्ययोर्भमः । आये विटारपंक्ती इति युक्तातरः पाठः । अत्र संहिताभाष्येऽपि भ्रमः । 13 WI, 14, P2, 12; ऊर्जा नपादिति तिम्रः सतोबृहत्यः PI; तृतीयाद्यास्तिमः सतोबृहत्यः 13; P2, I 2 add तृतीया चतुर्थी पंचमी सतोबृहत्यः. 11 P2, I 2, 14; अतावानामित्युपरिष्टाज्ज्योतिस्त्रिष्टुप् PT; अंत्या उपरिष्टाज्योतिषस्त्रिष्टुप् 1 3; पंचम्युपरिष्टाजोतिः । अंत्यानुक्ते त्रिष्टुप WI.
For Private And Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254