________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
162
॥ वेदार्थदीपिका ॥
तिम्रोऽग्नेरात्मस्तवः । आसामग्निपिर्देवता चेत्यर्थः । शिष्टा ऋचो यथानिपातं । यो यत्र स्तुत्यत्वे निपतति स तत्र स्तुत्य इत्यर्थः । आद्यां पंचम्यादिपंचेति पद संभूयापश्यनग्निवरूणसोमाः॥ १२५. वाङ्गामांभृणी। अंभृणस्य महर्षेः पुत्री । आत्मानं तुष्टाव । स्वयमेवैर्षिका देवता चेत्यर्थः ॥
१२६. कुल्मुलंबर्हिषो नाम शिलूपपुत्रः । बाहादित्वादि । उपरिष्टाद्वार्हतं । उत्तरपदवृद्धि श्चांदसी॥ ___ १२७. कुशिको नाम सोभरिपुत्रः । अथवा रात्रिीम भरद्वाजस्य पुषिका । रात्रिस्तवं । रात्रिदेवतायाः स्तवं स्तुतिर्यत्र सूक्ते तत् ॥
१२९. प्रजापति म परमेष्ठी गुंणविशिष्टः। विशेषणं च वाच्यत्वं वैश्वामित्रत्वं चास्य प्रनापतेमी भूदिति । अन्यथा क्वचित्कथंचिन्यायेन प्रसज्येत । प्रजापतिरगोत्रोऽयमुपदेशेष्वनुक्तितः। भाववृत्तं । भावानां पदार्थानां वृत्तिः सृष्ट्यादिप्रवृत्तिर्यस्य देवता तद्भाववृत्तीयमिति प्राप्ने छार्थेऽण ॥
१३१. सुकीर्तिनीम कधीवतः पुत्रः । सूक्तस्य मध्ये या चतुर्थी सानुष्टुप् । उत्तरा पंचमीति वे अश्विदेवाये ॥
१३५. कुमारो नाम यमगोत्र:11 । नडादित्वात्मक ॥ १३९. विश्वावसुनीम । एप च देवानां गंधर्वो गायकत्वेन देवानां संबंधी जानितश्च गंधर्व इत्यर्थः । पूर्वार्धं तृतीयार्थे । अस्य सूक्तस्य पूर्वार्धेन । आद्यतृचेनेति यावत् स्तुतवान् सवितारं । उन्तरेण तृचेनात्मानमस्तोत् ॥ १४०. सूक्तस्यादौ हे विष्टारपंक्ती12 । अथ तिम्रः सतोबृहत्यः । पठनपरिष्टाज्ज्योतिः ॥
___1 W1; स्तुत्यत्वेन PI, P2, I 2; स्तुतित्वेन I 4. WI; संख्याया° the rest. WI, P2, 12; पुत्रा P1; दुहिता I4. 4 स्वयमस्य Wr. (कुल्मुल°P: कुल्मल° P2, I 2. I 4, both text and comm., WI in comm. only. Gagannatha reads कुल्मुल. Sic MSS. 'च omitted in WI. WI, I4; ज्येत् PI, P2, 12. 9 WI, P2, 12; पदानां PI, I4; वियदादि marg. note in WI. 10 Wi; °वृत्तिर the rest. WI adds on the margin: वियदादीनां सष्टिस्थितिप्रलयादीनामत्र प्रतिपाद्यत्वादत्र परमात्मा देवतेत्यर्थः, apparently taken from Sayana. Ph here adds : महाप्रलयाद्युपपर्णमेव भाववृत्तं वदंति तत. Cp. Aufrecht, note. 11 पुत्रः PI. 12 P1; आधे विष्टारपंक्ती 14; आद्ये हे विष्टारपंक्ती Gagannatha; आद्या विष्टारपंक्ति: WI, P2, I2. Wi has a marg. note : मूलभाष्ययोर्भमः । आये विटारपंक्ती इति युक्तातरः पाठः । अत्र संहिताभाष्येऽपि भ्रमः । 13 WI, 14, P2, 12; ऊर्जा नपादिति तिम्रः सतोबृहत्यः PI; तृतीयाद्यास्तिमः सतोबृहत्यः 13; P2, I 2 add तृतीया चतुर्थी पंचमी सतोबृहत्यः. 11 P2, I 2, 14; अतावानामित्युपरिष्टाज्ज्योतिस्त्रिष्टुप् PT; अंत्या उपरिष्टाज्योतिषस्त्रिष्टुप् 1 3; पंचम्युपरिष्टाजोतिः । अंत्यानुक्ते त्रिष्टुप WI.
For Private And Personal Use Only