________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
163
१४२. शाङ्गी जातितः । शाङ्गा इति पक्षिविशेषस्याख्या। ते चत्वारो दृचाश्च प्रत्येकं कमेण दृचदर्शिनः । तेपामाद्यो जरिता नाम । द्वितीयो द्रोणः । तृतीयः सारिसक्तः । चतुर्थः स्तंबमित्रः ॥६३॥
१४३. अविनीम संख्यस्यापत्यं भौमत्वापवादः । अत्रिरन्यो ह्ययं भौमानुपदेशेषु दर्शनात् ॥ १४४. सुपर्णो नाम तायपुत्रः । अथवोर्ध्वकृशनो नाम यामायनः ॥
१४५. इंद्राण्यपिका। उपनिपासंझं सत् ' सपत्नीबाधनं च। मपत्नी बाध्यतेऽनेन सूक्तेनेह जपादिना । तेनास्य तदेव देवता ॥
१४६. देवमुनि म । इरंमदपुत्रः । अरण्यानों महारण्यार्भिमानिनी देवतां तुष्टाव । हिमारण्ययोर्महत्व इति डोप आनुक च ॥ ___१४७. सुवेदा नाम शिरीषपुत्रः । बाहादित्वादि ॥ १४. पृथुनीम वेनपुत्रः । अणो यन् ॥
१५१. श्रद्धा नामर्पिका। सा च कामायनी'। कामावडादिभ्यः फकि जातिङीष् । गोत्रं च चरणैः सहेति जातिवं ॥ १५३. देवजामयः । देवानां स्वसृभूता इंद्रमातरो नामर्पिकाः ॥ १५५. अलक्ष्मीनं ।
अलक्ष्मीनाशकं10 सूक्तं जपहोमादिभिस्विदं । तत्राद्योपांत्ययोरशीनाश एव प्रकीर्तितः ॥१॥ द्वितीया च ततीया च ब्रह्मणस्पतिदेवते ।
उपाद्ये इति किं नोक्तमिति चेत्पृच्छ तं मुनिं ॥२॥ १५७. भुवननामाप्त्यपुत्रः । अथवा भुवनस्य पुत्रः साधनसंज्ञः। द्विपदया व्याप्नं द्वैपदं । विंशत्यधारा विराजो मा भूवनिति त्रैष्टुभमित्युक्तं । श्रूयते हि । इमा नु कं भुवना सीपधामेति द्विपदाः शंसतीति ॥ *१५t. चतुनीम सूर्यपुत्रः । सौर्य इति मानवनिवृत्त्यर्थ । चक्षुर्मानव इति युक्तं ॥
१५९. पुलोमतनया शची नामेंद्रस्य महिपृषिका भूत्वा स्वयमात्मानमेव तुष्टाव स्तुतवतो ॥ १६१. यक्ष्मनाशनो नाम प्रजापतिपुत्रः । राजयक्ष्मानमिदं । राजयक्ष्मा क्षयव्याधिः । राजय114°*: in text, &: in comm.
2 प्वद° 14. Cp. comm. to v,76. 3 °कृशानो P2, I 2. 4WI; उपनिषत्संज्ञमिदं । उपनिषत्संज्ञकमिदं P2; उपनिपत रहस्यविद्यासंज्ञमिदं PI. WI, I 4; महारण्यामति° PI, P2, I 2. Cp. Pan. IV, i, 49. कामायिनी I 4, text and comm.; PI comm. काम does not occur in the Gana 731F (B.'s Pânini). See kârikâ quoted in B.'s Pân., vol. ii, p.462. 10 WI; अश्रीनं नाशकरं the rest. 11 Ait. Br. V, xix, 12. 12 In shtra on IX, 106. 13 पत्नी WI.
For Private And Personal Use Only