________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
164
॥ वेदार्थदीपिका ॥
मेति च सर्वव्याधिप्रशमनं । गृह्ये हि सूयते । अथ व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा पळाहुतिश्शरुर्मुचामि त्वा हविषा जीवनाय कमित्येतेनेति । अनादेशादिंद्रो देवता । अत्र बृहद्देवतायां विकल्प उक्तः ।
ऐंद्राग्नं मन्यते यास्क एके लिंगोक्तदैवतं । इति । नैतदस्ति । अत्रान्येषां मतमुक्तं । स्वयं शौनकस्येंद्रः । एक इत्यादेशाद्रत्वमेवाने नांगीकृतं ॥
१६२. रक्षोहा नाम ब्रह्मपुत्रः । गर्भसंम्रावे गर्भस्य निहितस्य नावे पातविषयभूते तस्य प्रायश्चित्तं समाधायकं । गर्भसमाधानमत्र देवता ॥
१६३. विवृहा नाम काश्यपगोत्रः' । यक्ष्मन्नं । यक्ष्मा क्षयरोगः । तस्य नाशनमस्य वाच्यं ॥
१६४. प्रचेता नामांगिरसः । आदितो वे चतुर्थी चानुष्टुभः । त्रितीया त्रिष्टुप् । पंचमी पंक्तिः। दुःखमनमिति तत्फलमुपचारेणोक्तं । दुःस्वप्ननाशनं ॥
१६५. कपोतो नाम नितिपुत्रः। कपोतेन गृहादेरुपहताभिभवे सति जपहोमाभ्यां प्रायश्चित्तमिदं1 । गृह्येपि सूत्र्यते । कपोतश्चेदगारमुपहन्यादनुपनेद्वा देवाः कपोत इति प्रत्यूचं जुहुयाजपेद्वेति ॥
१६६. कृपभो नाम । वैराजोऽयं शाक्वरो वा । अत्र चाण प्रकृतिस्तु विराट् । वैराजो शक्करो वा । नात्र कैश्विनिरणायि । सपत्ननं । शत्रुनाशनमनेनोच्यते 13 ॥
१६७. तृतीया सोमस्य राज्ञ इत्येषा वरुणधातृविधातृसोमबृहस्पतिलिंगोलदेवता1 ॥ १६. अनिलो नाम वातगोत्रः" । वातानडादिफक 1 ॥ १६९. शबरो नाम कक्षीवगोत्र: । गोदेवायमिदं ॥
1 गृहे हि सूच्यते P1; गृह्य हि सूत्र्यते 1 4; गृह्ये सूत्र्यते P2, I 2; गृह्यादी सूयते W1. पंच WI. Asv. Grihya-satra, III, vi, 3-4. 4 BD. VIII, 979. W1; एक इत्ययमादेशाद्रत्वमेवानेन खीकृतं I 4 ; एतेष्ट इत्ययमादेशादैद्रत्वमेवानेनाशीहृतं (°त: P2, I 2), PI, P2, I2. मंत्र PI, IA. WI; कश्यपपुत्रः the rest.. यक्ष्म राजयक्ष्मरोगः W1. 9 WI; °हते PI, P2, I 2. 10 PI, P2, I 2 here add: तादोनाच्छव्यमायुघृतमिति शेषः PI; तादा ताछष्ट्य आयुर्घतमितिवन P2, I 2. 11 WI; यथा गृह्ये f P1, P2, I 2. 12 Âsv. Grihya-sútra, III, vii, 7. Instead of this comm., I 4 has कपोतोपहतौ यदि गृझं प्रविशेन । अनेन सूक्तेनाज्यं होतव्यं. 13 शत्रुक्षयकरदेवत्यं I 4, which adds हंतारं शत्रूणामिति लिंगात. 14 धातु in W I only. 15 P1; °तिलि Wr; बृहस्पत्यनुमति° P2, I 2; इत्येपा लिंगोक्तदेवता I 4. 16 P 1, P2, I 4 add वा in the text, with the comm. ऐंद्री वा PI, P2, I 2; पक्षे इंद्र एव देवता I 4. Cp. M. M., vol. vi, p. 24. 17 afanya: W1. 18 This comm. omitted in W1. at does not occur in this Gana. 19 काक्षीवतगोत्रजः Wi.
For Private And Personal Use Only