Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 190
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 ॥ वेदार्थदीपिका ॥ १०६. अर्थार्षदेवताज्ञानाय कयां कथयति । कथा चैवं । पुरा खलु बृहस्पतेरिंद्रपुरोहितस्य गावो बलासुरधूकुटीतटैः पणिनामकासुरैर्हता बलपुरं प्राप्य सुगुनस्थाने स्थापिता आसन् । अथ बृहस्पतिप्रेरितेनेंद्रेण नष्टान्वेषणं कृत्वा सरमा नाम देवशुनी प्रहिता बभूव । सा च बलपुरेसमोपे' रसाख्यां महानदीमुनीर्य बलपुरं प्राप्य सर्व विचिंय गुप्ने स्थाने ता गा ददर्शति । तत्र पणिनामभिरसुरैबृहस्पतिगृहादाहृत्य निरूळहा बलपुरे गुप्ताः स्थापिता गा अन्वेष्टुम् अन्वेपितुम् (तीपुसहेति विकल्पितः) इंद्रेण प्रहितां सरमां देवशुनी श्वजातीयां13 देवतां मृगयादिविंद्रस्य साधनभूतामस्य सूक्तस्यायुग्भिग्भिः16 पंचभिराधातृतीयादिभि:17 पणयो मित्रीयंतो देवशुन्या सह मित्रत्वमात्मन इच्छंतः (मित्रात् काचि ईत्वं 18 शतरि जसि च रूपं) प्रणयपूर्वकमूचुरुक्तवंतः । सा च देवशुनी तान युग्मात्याभिर्युग्माभिर्द्वितीयाचतुर्थ्यादिभिरेकादश्या चेति पनि प्रत्याचष्टे । पण्युक्तौ सरमा देवी तदुक्तौ पणयस्तथा ॥ १०९. ब्रह्मणो जाया जुहूर्नामर्पिका । अथवा ब्रह्मपुत्र ऊर्ध्वनाभा नामर्पिः॥ ११०. जमदग्निनाम भार्गवः । अथवा तत्सुतस्तस्य जमदग्नेः पुत्रो रामो नाम परशुराम इत्याख्यातः । आप्रीसूक्तमिदं । भाप्रीत्युक्तेस्तनूनपावितीयं । अथोत्तरसूक्तदर्शिनामृषीणां चतुणी गोत्रमाह । पो चत्वारो वैरूपाः । अत अपेः परे चत्वार ऋषयो गोत्रतो वैरूया वेदितव्याः । लायवार्थमिदं । प्रत्यृषिवैरूपोक्तेरिदं हि लघु । तर्हि प्रारधाद्वैरूपा इत्येवास्तु प्राङ् मास्याकाण्व 22 इतिवत् किं परे चत्वार इति । ननुक्रमण्यंतरानुकरणं ॥ ११४. सधिनीम वैरूपः । अथवा धर्मो नाम तपसः पुत्रः ॥ ११५. उपस्तुतो नाम वृष्टिहव्यपुत्रः । इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास अपयोऽवोचन्निति किं बहुवचनं । पूजार्थमित्यनुमन्यते 24 । उपपन्नं चेदमापीनुक्रमण्यामपि नयेव दर्शनात् । 1 WI; भु° P2, I 2; भृ° PI, I 4. 2 गुने WI. WI (corr. for दत्वा ), I 43; दत्वा PI; ज्ञात्वा P2, I 2. 4 प्रेरिता P2, I 2. WI, I4;-- त्या PI; आगत्य P2, I 2. WI; पुर° the rest. गत्वा added on the marg. in WI. WI; सर्वत्र विदित्य PI, PI2; सर्वत्र विहित्य I. गता WI. 10 WI; आगत्य the rest. 11 P1; for LDOET P 2, 1 2, W1; TOORT I 4. 12 Cp. Pân. VII, ii, 48. 13 W1; अजातीयां PI; जातीयावद् P2, I 2; अजातीपी I 4. 14 W1; °ता the rest. 15 मृगयादींद्र WI; मृगादिष्विं PI; मृगादिविं143; मृगादेवतादिविंP2, I 2. 18 ऋग्भिः omitted in W I. 17 आद्यातृतीयादिभिः in WI only. 18 Cp. Pan. VII, iv, 33. 19 14; युग्मांताभि: PI, WI; omitted in P2, I 2. 20 WI; देवतं PI, P2, I 2; देवता 14. 21 wt 7°W1; far the rest. 22 Introd. paribhâshâ to Mand. VIII. 23 Verse ). 24 VI; इति तमनाते PI, P2, 12; तमनोते I 4. 25 W1B उपयंनं चैतन P1; उपयमनं चैतत् P2 ; नुपयं चैतन् । 4. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254