________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
160
॥ वेदार्थदीपिका ॥
१०६. अर्थार्षदेवताज्ञानाय कयां कथयति । कथा चैवं । पुरा खलु बृहस्पतेरिंद्रपुरोहितस्य गावो बलासुरधूकुटीतटैः पणिनामकासुरैर्हता बलपुरं प्राप्य सुगुनस्थाने स्थापिता आसन् । अथ बृहस्पतिप्रेरितेनेंद्रेण नष्टान्वेषणं कृत्वा सरमा नाम देवशुनी प्रहिता बभूव । सा च बलपुरेसमोपे' रसाख्यां महानदीमुनीर्य बलपुरं प्राप्य सर्व विचिंय गुप्ने स्थाने ता गा ददर्शति । तत्र पणिनामभिरसुरैबृहस्पतिगृहादाहृत्य निरूळहा बलपुरे गुप्ताः स्थापिता गा अन्वेष्टुम् अन्वेपितुम् (तीपुसहेति विकल्पितः) इंद्रेण प्रहितां सरमां देवशुनी श्वजातीयां13 देवतां मृगयादिविंद्रस्य साधनभूतामस्य सूक्तस्यायुग्भिग्भिः16 पंचभिराधातृतीयादिभि:17 पणयो मित्रीयंतो देवशुन्या सह मित्रत्वमात्मन इच्छंतः (मित्रात् काचि ईत्वं 18 शतरि जसि च रूपं) प्रणयपूर्वकमूचुरुक्तवंतः । सा च देवशुनी तान युग्मात्याभिर्युग्माभिर्द्वितीयाचतुर्थ्यादिभिरेकादश्या चेति पनि प्रत्याचष्टे ।
पण्युक्तौ सरमा देवी तदुक्तौ पणयस्तथा ॥ १०९. ब्रह्मणो जाया जुहूर्नामर्पिका । अथवा ब्रह्मपुत्र ऊर्ध्वनाभा नामर्पिः॥ ११०. जमदग्निनाम भार्गवः । अथवा तत्सुतस्तस्य जमदग्नेः पुत्रो रामो नाम परशुराम इत्याख्यातः । आप्रीसूक्तमिदं । भाप्रीत्युक्तेस्तनूनपावितीयं । अथोत्तरसूक्तदर्शिनामृषीणां चतुणी गोत्रमाह । पो चत्वारो वैरूपाः । अत अपेः परे चत्वार ऋषयो गोत्रतो वैरूया वेदितव्याः । लायवार्थमिदं । प्रत्यृषिवैरूपोक्तेरिदं हि लघु । तर्हि प्रारधाद्वैरूपा इत्येवास्तु प्राङ् मास्याकाण्व 22 इतिवत् किं परे चत्वार इति । ननुक्रमण्यंतरानुकरणं ॥
११४. सधिनीम वैरूपः । अथवा धर्मो नाम तपसः पुत्रः ॥ ११५. उपस्तुतो नाम वृष्टिहव्यपुत्रः । इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास अपयोऽवोचन्निति किं बहुवचनं । पूजार्थमित्यनुमन्यते 24 । उपपन्नं चेदमापीनुक्रमण्यामपि नयेव दर्शनात् ।
1 WI; भु° P2, I 2; भृ° PI, I 4. 2 गुने WI. WI (corr. for दत्वा ), I 43; दत्वा PI; ज्ञात्वा P2, I 2. 4 प्रेरिता P2, I 2. WI, I4;-- त्या PI; आगत्य P2, I 2. WI; पुर° the rest. गत्वा added on the marg. in WI. WI; सर्वत्र विदित्य PI, PI2; सर्वत्र विहित्य I. गता WI. 10 WI; आगत्य the rest. 11 P1; for LDOET P 2, 1 2, W1; TOORT I 4. 12 Cp. Pân. VII, ii, 48. 13 W1; अजातीयां PI; जातीयावद् P2, I 2; अजातीपी I 4. 14 W1; °ता the rest. 15 मृगयादींद्र WI; मृगादिष्विं PI; मृगादिविं143; मृगादेवतादिविंP2, I 2. 18 ऋग्भिः omitted in W I. 17 आद्यातृतीयादिभिः in WI only. 18 Cp. Pan. VII, iv, 33. 19 14; युग्मांताभि: PI, WI; omitted in P2, I 2. 20 WI; देवतं PI, P2, I 2; देवता 14. 21 wt 7°W1; far the rest. 22 Introd. paribhâshâ to Mand. VIII. 23 Verse ). 24 VI; इति तमनाते PI, P2, 12; तमनोते I 4. 25 W1B उपयंनं चैतन P1; उपयमनं चैतत् P2 ; नुपयं चैतन् । 4.
For Private And Personal Use Only