________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
159
॥ वेदार्थदीपिका॥ दूघणं युयुजेऽन्यत्र चोरमार्गानुसारतः ।
दुषणं चाग्रतः कृत्वा चोरेभ्यो जगृहे स्वगाः ॥२॥ इति कथात्र सूचिता ॥ " १०३. अप्रतिरथो नामेंद्रपुत्रः। उपांत्या द्वादश्यप्वादेवी । सम्वाख्या देव्यत्र स्तूयते । नघृतश्चेति कबभावश्चांदसः ॥ १०४. अष्टको नाम विश्वामित्रपुत्रः । श्रूयते हि । विश्वामित्रः पुत्रानामंत्रयामास ।
___ मधुच्छंदाः शृणोतन ऋषभो रेणुरष्टकः। इति ॥ १०५. कौत्सः कुासपुत्रो नाम्ना दुर्मित्रः । दुर्मित्र इत्यस्य नामेत्यर्थः । गुणतः सुमित्रः । एष्वयमेव सुमित्र इत्युच्यते शुभमित्रयोगात् । एतद्वा विपरीतं । नाना सुमित्रो गुणतो दुर्मित्र इति दुर्ज्ञानगुणानि यस्य' बहुगुणत्वादिति । विकल्पितस्य च लिंगं । शतं वा यदसुर्य प्रति त्वा सुमित्र इत्यास्तौडुर्मित्र इत्यास्तौदित्यर्थानवधारणं । आपीनुक्रमण्यां चात एव नामचिकल्यः ।
दुर्मित्रो वा सुमित्रो वा कौत्स: 10 सूक्तं कदा वसो। इति । तत्रापि सुमित्रो दुर्मित्रो वेत्येषोऽर्थोऽस्विति चेटुर्मित्रनाम्नः स्तोतृत्वे सुमित्रनाम्नः स्तोतृत्वायोगात् । ऋगर्थस्यासंबंधता मा प्रसांक्षीदित्यन्यतरस्यां गुणतयैव योगो वाच्य एवेति हि मन्यते ॥ इदं चौष्णिहं । तत्र हरी यस्य सुयुजा14 वनं यश्चक्र' इति पिपीलिकमध्ये । उष्णिगधिकार न त्वनुष्टुबृहत्यधिकारे । कुत एतत् । औष्णिमिति बुद्मनुसंधानासाहचर्याच्च । साहचर्यादपि सर्थनियम इति । रामशब्दो हि कृष्णलक्ष्मणकतवीर्यसाहचर्यादेवतीरमणं जानकीकांतं जामदग्न्य च बोधयति ॥६१॥ ___१०१. दिव्यो नामांगिरस ऋषिः । दक्षिणा नाम प्रजापतेः सुता वर्षिका । दक्षिणां यजमानै विग्भ्यो दीयमानां नहातून दक्षिणाया दातून यजमानान वास्तौद्याजकादित्वात् । तृनकाभ्यां कर्तरीति 20 न षष्ठीसमास प्रतिषेधः॥
W1, 14; *: P1, P2, 12. 2 W1; faqat the rest. 3 Quoted by Sayana ; ep. Nir. IX, 23. 4 Pan. V, iv, I53. Ait. Br. VII, xvii,n. WI; सुमित्रगुणयोगो त्र the rest. WI; °गणान्यस्य मित्राणि व° the rest. Wr; विकल्पस्य च लिंगं PI, I43 विकल्पच लिंगात P2, I2. W1; त्यस्यानवधारणं PI, P2, 12%त्यस्यमेवधारणं I. 10 कौत्स: comes before सुमित्रः in WI. 11 W1; एषो पि स्थिति चेना P1; एपोपस्थिते चेवाना P2, I2; एपो पि स्थितित्वा IA. 12 WI;
त्वयोगात् PI, P2, I2; वगान I 4. 13 WI; प्रजीद PI, I4; प्रजाद P2, I 2. 14 Ver. 2. 15 Ver.1. 16 WI; °कारजे the rest. 17 WI, P1% वुध्यनुबंधनात I 4 ; इत्यबुध्यनुसंधानाच्च P2, I2. 18 WI; साहचर्यमप्पथै नियमय वि P1; साहचर्यमप्पथं नियमाय वि P 2, I2; साहचर्य्यमध्याव्यर्थी नियमय विI 4. कृतव्रत° PI; कृतव्रण P2, I 2; कृत° I4. 20 Pan. II, ii, 15.
19 W1B
For Private And Personal Use Only