________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
158.
॥ वेदार्थदीपिका ॥ अथ सा नष्टेसमया झुवंशी तु दिवं ययौ ॥१२॥ तत उन्मत्रवद्राजा दिदृशुस्तामितस्ततः। कुर्वनन्वेषणं तोरे सरसो मानसस्य तां ॥१३॥ विचरंतीमैप्सरोभिः सहापश्यत्पुरूरवाः । पुनः स चकमे भोनुर्वशी पूर्ववन्नृपः ॥१४॥ सा स्वशापस्य मुक्तावाप्रित्याचष्टे व्रजेति तं ।
इत्युर्वश्यैलेंसंवादमिममेषोऽप्यसूचयत् ॥१५॥ ९६. बरुनामांगिरसः । अथवा सर्वहरिनाम स 3द्रः । इंद्रस्य पुत्रः । हरिस्तुतिः । हरिरितींद्राश्वनाम । हे त्रिष्टुभावंते यस्य तत् । शिष्टा जगायः । बरौ रोहेनन्महासूक्तं जागतं चेति तु ब्राह्मणं जगतीनां भूयस्त्वात् ॥ ९७. भिषनामापर्वणः पुत्रः । अत्रणीति प्रकृतिभावः । ओषधयोऽत्र स्तूयते ॥
९. देवापिनीम ऋष्टिपेणपुत्रः । देवान बृहस्पतिमित्रादीन वृष्टिकामः सन सस्यवृद्धये स्तुतवान14 ॥
१०१. बुधो नाम सोमपुत्रः । पितरि देवतावपचारात सोमाद्यण । ऋत्विक्स्सुतिवी वैश्वदेवं घा15 । ऋत्विक्स्तुतिरिति बृहदेवतायामुक्तेदॆवतानुक्रमण्यां वैश्वदेवत्वोक्तेश्च विकल्पः ॥ __ १०२. मुगलो नाम भार्ग्यश्वः । भृभ्यश्वनाम्नः पुत्रः18 । द्रुघणेन मुद्रेण । ऋपभेण बलीवर्दैन च । आणि युद्ध । जिगाय जितवान् । इति हेतौ । अतो हेतोर्द्रघणदेवत्यं । वेयुक्रेंद्रं वा।
मुहलस्य हृता गावश्चोरैसपना जरहवं ।। स शिष्टं शकटे कृत्वा युवैकत्र जरगवं 2० ॥१॥
1 WI; दुष्ट the rest. PI, I 43; no particle WI, P2, I 2. 3 WI; विहरंतीम् the rest. WI; च पुरूरवाः the rest. WI; साश्वः सापश्यदुक्का च 143 साश्वः सापश्यदुत्ता च P2, I2; साश्वः सापश्यमुक्ता च PI.
नां P2, I2. श्यैव WI. संवादं मन्यते यास्क इतिहासं तु शौनक: BD. VIII, 916. This story is quoted by Sayana. See also M. M., vol. vi, p. 18. 10 PI adds : आयुधं वाहनं वापि स्ततो यस्येह दृश्यते । तमेव च स्तुतं विद्यालस्या बहधा हि सः। 11 14; आरोदमीति तिम्रस्त्रिष्टुभोऽते तेनेदं त्रित्रिष्टुबंतं P1; एकादशी द्वादशी त्रयोदशी त्रिष्टुभः अंते यस्य तत् P2, I 2. 12 14; आदौ दश Pr; आधा दश P2. PI, P 2, I 2 read त्रित्रिष्टुबंतं in the text... 13 Ait. Br. VI, xxv, 5. 14 An itihasa (12 slokas) is here quoted in PI from BD. VII, 916-920, VIII, 921-927.
15 तुशब्दाद्वैश्वदेवं मृत्विक्स्तुतिवी PI. 16 BD.VII, 828. 17 उक्त: added in P2, I 2, I 4. This comm. omitted in PI. 18 भ्रभ्यश्चपुत्र: WI. Cp. Nirukta, IX, 24. 19 WI; मुगलेन the rest. 20 W1; युक्तक ऋजुराहव the rest.
For Private And Personal Use Only