________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
157
॥ वेदार्थदीपिका ॥ तां शमयंती मनुष्यभोग्या भूम्यां वसेति ह ॥२॥ अत्रांतर इलो राजा मनुपुत्रैश्च संयुतः । मृगयां संचरन्साश्वो देव्याः क्रीडं विवेश ह ॥३॥ यत्र देवं गिरिसुता' सर्वेभीवैरतोषयत् । अत्राविशन्पुमान स्त्री स्यादित्युक्त्वा तत्र चाविशत् ॥४॥ स्त्रीभूत्वा ब्रीडितः सोऽगाधरणं शिवमंजसा। इयं प्रसाद्यतां राजनियुक्त:10 शंभुना नृपः ॥५॥ जगाम शरणं देवीमात्मनः पुंस्त्वसिद्धये। अकरोत्सा नृपं देवी षण्मासाप्राप्नपुंस्त्वकं ॥६॥ ततः कदाचिस्त्रीकाले बुधः सौंदर्यमोहितः। अप्सरोभ्यो विशिष्टां तां चकमे नृपयोपितं ॥७॥ तत्रेलायां सोमपुत्राज्जातो राजा पुरूरवाः । तमूर्वशी तु चकमे प्रतिष्ठानपुरे14 स्थितं ॥१॥ तल्पादन्यत्र नग्नं त्वां दृष्ट्वा यामि यथागतं । मुताधरण को तत्र समीपे18 कुरु मे दृढं 19 ॥९॥ इति सा समयं कृत्वा रमयामास तं नृपं । चतुरन्दे गते रात्रौ देवैरुरणकद्वयं ॥१०॥ हृतं 2 तस्य ध्वनिं श्रुत्वा नग्न एव स भूपतिः। उत्याय जित्वागच्छेयमित्येवं तल्पतोऽन्यतः ॥११॥ विद्युता दर्शितोऽथास्यै नग्न एव पुरूरवाः ।
1P1; मनुज I4; मानुष्य WI, P2, I2. IA, P1; भोग्य WI, P2, I 2.३०पुत्रोच PI, I 4; पुत्रश्च P2, I 2; पुत्रेश्च WI. 4 P1, I 4; स्वश्च P2, I 2; सार्श्वे WI.
W1; देवीं 14 देवी PI, P2, 12. तत्र WI. देवी गिरिसुतां P2, I 2. 8 °शत WI. भूतो WI. 10 WI, I 4 ; नेत्युक्तः PI, P2, I 2. 11 WI, 14; स्त्रीत्व PI, P2, I 2. 12 WI; तां---म नृपयापियां तं P1; तामिला तां नृपयोपितां P2, I 2 ; तामिलां संगतवान्मुदा I 4, marg. corr. in WI. 13 तदे°I 4. 14 WI, I 4; प्रतिष्ठानगरी• PI; प्रतिष्ठाननगरी P2; प्रतिष्ठानपुरी I 2. 15 WI; तदन्यत्र PI; तदन्यां च तथा P2, I 2 ; तदान्यत्र च I 4. 16 WI, P1; सुता उरणको I 4; सुतावरणको P2, 2; उरण उणीवान भवति marg. note in WI. 17 W: तस्य PI, P2, I 2; त्वं च I 4. 18 WI; समीपं the rest.. 10 WI; दृशं P1; द्रुतं P2, I 2, 14. 20 हाँ WI. 21 WI; जित्वा भावागछ ---ल्पतो न्य-त: P1; जित्वा वा गच्छेत्येवं जल्पति को न्यतः P2. IP: जित्वा भगवन गछेत्येवं जयन्यतः I
For Private And Personal Use Only