________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
156
॥ वेदार्थदीपिका ||
९०. नारायणो नाम । नास्य गोत्रमुपदेशेष्वनुक्तेः । यथोपदेशमिति युक्तं । पौरुषं पुरुषदेवत्यं । इतिहासादिसिद्धोऽयं पुरुषः पंचविंशकः । उक्तं हि ।
इतिहासादिसिद्धो यः पंचविंशः पुमान् स तु ।
इह योग्यतया स्तुत्यो न जातिपुरुषोऽश्ववत् ॥ इति ॥
९२. शार्यातो नाम मनुपुत्रः । वैश्वदेवमिदमुत्तरं च । जगतीछंदस्कं । श्रूयते हि । यज्ञस्य वो रथ्यं विश्पतिमित्यारभ्य तदु शार्यातमित्यंतं ॥
९३. नान्वो नाम पार्थः पृथुपुत्रः । पृथोरणपत्यार्थे । प्रस्तारांतं । उत्तरपदवृद्धिश्छांदसी । ९४. सर्पा जातितोऽर्बुदो नामतः काद्रवेयः । कट्टा: स्त्रीभ्यो ढकि ढे लोपो कट्टा" इति निषेधः । ग्राव्णः शस्य लोपोनः । पंचमी सप्तमी चतुर्दशी चेति तिम्रस्त्रिष्टुभः । अंत्यापंचमीसप्तम्यस्त्रिष्टुभ इति नोक्तं विशेषाभावात् । तथानुक्तेवं किमिति चेच्छिशुभावोऽयं ॥६०॥
९५. उर्वशीं नामाप्सरसं । ऐलः । मनोः पुत्रस्येलस्य वरुणेशापात्प्रतिवर्ष प्राप्त मासिस्त्रीत्वकाले" बुधेन जनितः पुत्रः पुरूरवा नाम महाराजः । पूर्वोषितां खनगरे प्रतिष्ठानाख्ये चत्वारि वर्षाणि कृतवासां " स्वसमयभंगादात्मानं त्यक्त्वा गतामितश्चेतश्च । कामादत्यं ताभिलाषादन्वेषणं कुर्वन् कदाचिन्मानससरस्तीरे दृष्ट्ा । तामासाद्य पुनरपि स्वप्रासादेऽवरोद्धुं वासयितुमिच्छन्दुराशां कृतवान् । सा चोर्वशी तेन प्रार्थ्यमानानिच्छंती निःस्पृहा प्रत्याचष्टे प्रत्याख्यानं 14 कृतवती । न वयक्तं मया करिष्यत इति । ये जाये । इपुर्न श्रिय इपुधेः " । या सुजूर्णि: 17 । कदा सूनु: 18 | सुदेवो अद्य | अंतरिक्षप्रां रजसः । सचा यदाखित्याद्यास्तिस्रश्चेति नवैलस्य पुरूरवसो वाक्यं । शिष्टा नवोर्वेश्या वाक्यं । ऐलवाक्यमित्युपसमस्त मध्यपेक्षया संबध्यते । यस्य वाक्यं स ऋषिः । या नोच्यते सा देवता |
16
लोर्वशीतिहासोऽत्र वैस्पष्ट्याय प्रवर्ण्यते 23 | मित्रश्च वरुणचोभी दीक्षितौ प्रेक्ष्य चोर्वशीं ॥१॥ चलचित्तौ ततश्चैतौ24 कुंभे निहित शुक्रकौ ।
25
25
Acharya Shri Kailassagarsuri Gyanmandir
4 °त्यादि W1.
3 Ait. Br. IV, xxii, 6-7.
1 Introd. $ 1.
2 WI यं the rest. Pan. IV, 1, 120, and VI, iv, 147. • तथा मुक्चैवं W1; तथा मुक्तैवं 14; तथा उक्तैवं P2, I 2;
5
तथा सुक् PT. 7 W1; शिशुपाचोद्ययसि P1; शिशुपाचौद्ययं P2, 12; शिशुमाचोद्ययसि 14.
10 W 1 ; प्राप्त ते । प्राप्तवते
8 पुत्रस्यैलस्य MSS.
14;
प्राप्तषते P2, I. 2. 12 W1; वास PI; I4; प्रत्या
9 W1; रुद्राणी° the rest. 11 W1; उमासस्त्रीत्वस्य स्त्रीत्वकाले तु P1, P 2, I 2, I 4. 13 W1; गर्भाद् the rest. 14 W 1, 17 Ver. 6. 22 W1; इति
16 Ver. 3. 15 Ver. 1. 21 Verses 8-10.
18 Ver. 12. the rest. सद्यस् I 4.
24_W 1; चलितौ तदुक्तेश्च P 1, P 2, I 25 रेतः सिमिचतुः P1; निहितरेतसौ P2, 12; तत्कुंभे न्यदधुस्तदा 1 4.
• वासं P 2, I2; वासी I 4.
-पा- PI; प्रत्याभापणं P2, I 2. 19 Ver. 14.
20 Ver. 17.
23 प्रदर्श्यते W1.
Wr; निहित
For Private And Personal Use Only