Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 184
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 ॥ वेदार्थदीपिका ॥ वास्तुवन् । समिंद्रेरयेति दशमी पंक्त्युत्तरा । एकाधिका भुरिग्विशेषणेयं वेदितव्या । आ जनं त्वेष संदृशमिति द्वादश आनुष्टुभ आदितश्चतसृभिरसमातिं राजानमंस्तुवन् यदभिचारात्सुबंधोम॒तिः । सर्वमूलभूते राज्ञि प्रसन्ने सर्वे प्रसन्नं भवेदिति । अयेंद्रक्षात्रेति पंचम्येंद्रमस्तुवन् । अगस्यस्य नया इति षष्ट्यागस्त्यस्य खसैषां बंध्वादीनां माता राजानमसमातिं स्वपुत्रानुग्रहार्थमस्तोत् । पराभिरयं मातायं पितेत्यादिभि: पंचभिः सुबंधोम॑तस्य शयानस्य जीवं जीवितं दूरस्थमालयन पाहयंत । अथांत्ययायं मे हस्त इत्येतया हस्तस्तुतिरूपया लमसंज्ञं लभप्राणं सुबंधुमस्पृशन स्पृष्टवंतः । अत्र गौरवं न चोदनीयं । ब्राह्मणवाक्याभिप्रायेणात्र पठ्यत इति ॥ ६२. आद्याः षडंगिरसां स्तुतिवा विश्वे देवा एव वा। श्रूयते हि । इदमित्या रौद्रं गूर्तवचा ये यज्ञेन दक्षिणया समक्ता इति वैश्वदेवं नाभानेदिष्ठं शंसतीति ॥ ६३. गयो नाम प्लतेः पुत्रो न तु लतस्य । एवा प्लतेः सूनुरवीवृधर्दिति लिंगात् । सातवचनं वामग्ने गय इतिवदस्यात्रेयत्वं' मा भूत् । स्वस्ति नस्त्रिष्टुवा त्रिष्टुबतन्यायेन जगती वा। स्वस्ति नः पथ्याखितोयं पंचदशी सहोनरया खस्तिरितीत्यनया सह पथ्यावस्तिदेवत्या । उभे अपि पथ्यास्वस्तिदेवत्ये इत्यर्थः । श्रूयते हि । वस्ति नः पथ्यासु स्वस्तिरिद्धि प्रपथे श्रेष्ठेति पथ्यावस्तेस्त्रिष्टुभाविति ॥ ७०. आणमित्युक्तेराप्रीदेवताः। द्वितीयस्तनूनपाद्वय॑ ते तस्थाने नराशंसः ॥ ७१. बृहस्पतिनामांगिरसः । ज्ञानं स्तूयते । तुष्टावेत्यनुक्रमण्यनुकरणं । उक्तं हि बृहदेवतायां । यज्योतिरमृतं 12 ब्रह्म यद्योगात्समुपाश्नुते । तज्ज्ञानमभितुष्टाव सूक्तनाथ बृहस्पति:14 ॥ इति ॥५॥ ७२. लौक्यः । लोकनानोऽपत्यमिति गर्गादियम् । दाहायणी । दयाद सत इन ततः फक् खार्थे । जातौ डीम् । गोत्रं च चरणैः सहेप्ति जातित्वं ॥ ७३. गौरिवीतिनीम शाक्तयः । अर्यमा पंचोना गौरिवीतिः शाक्त्य" इति युक्तं! । श्रूयते हि । गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठमिति ॥ 1 W1; at the rest. Cp. M.M., vol. vi, p. xxiv. 2 Omitted in W1. 3 सुबंधुर्मृतः 14. 4जीवातवे Wi. WI; यममुष खाइयं P1; यममुपाइयन P2, I 2; यमपुरत्येक्तं वाइयन I. Ait. Br.V, xiii, 12-xiv, I. Ver. IT. Satra on v, . WI; इति गयस्य प्रातत्वं the rest. 10 Ait. Br. I, ix, 1 (where the reading is पथ्यायाः स्वस्तेः ). 11 WI; वर्ज the rest. 12 WI, M I-3; परमं the rest. 13 अपि 7° WI. 14 BD.VII, 877 15 Pân. IV, 1, 95- 16 See kârikâ quoted by Boht., Pan., vol. ii, p. 462, s.v. जाति. 17 satra on V, 29. 18 P1; इत्युक्तं P2, I2, I 4; इति सूक्तं Wr. 19 Ait. Br. III, xix, 4. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254