Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
153 ५७-६०. अत्रिदृष्टे पंचमे मंडले बोध्यग्निः समिधेत्यादौ द्वैपदे द्विपदामूनेने त्वं नो अंतम इत्पत्रर्षयोऽग्ने त्वं गौपायना लौपायना वा बंधुः सुबंधुः श्रतबंधुर्विप्रबंधुश्चेत्येवमस्माभिरुक्तास्ते पराणि चत्वारि सूक्तान्यपश्यनिति शेषः । अथ कथां कथयन्नेव सूकचतुष्ट यस्य ज्ञातव्यं सर्वमाह । अथ ह खलु पुरैवाक इक्ष्वाकुपुत्रः । इत्वाकोरण्यंत्यलोपो दांडिनादौ निपात्यते । राजाभिपिक्तोऽसमातिनामा । अत्रैपां लौपायनत्वं न कर्तव्यं । अपि तु गौपायनत्वमेवेति वनुमुक्तं' । गौपायनानिति पूर्वमात्मनैव वृत्तान् बंध्वादीन बंधुसुबंधुश्रुतबंधुविप्रबंधूंस्यक्वान्यौ मायाविनौ' किरातौ कुली10 इति बृहद्देवतोक्तनामानौ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे पुरोहितत्वेनावृणीत । तमसमातिमितरे बंध्यादयोऽभिवहरभिचरितवंतः। अथ मायावहितपुरोहितो कपोतो14 भूत्वेति बृहद्देवाविदः । सुबंधोः प्राणानीवितं । पुंसि भून्यसवः प्राणा इति नैघंदुकाः । आचिक्षिपतुः । आँच्यावयतां । अथानंतरं । हेति खेदे । अस्य मृतस्य सुबंधोधीतरस्त्रयो बंधुश्रुतबंधुविप्रबंधयो मा प्र गाम पथो वयमिति पट्टचं गायत्रं स्वस्ययनं नष्टप्राणानां पुनःप्राप्तिहेतुं वैश्वदेवं जवा जपित्वा छांदसत्वादनित्त्व18 । ततो यत्ते यममिति द्वादशर्चमानुष्टुभं मनावर्तनं मनसो जीवितस्य देहावितस्य पुनर्देहप्रवेशहेतुं मनोदेवत्यं जेपुः । किंच प्रतारीति दशर्चस्यादितशतम्र ऋचो नित्यपनोदनाथ । देहात्प्राणानामाच्यावयित्री देवता नितिः । तन्निवृत्त्यर्थे जेपुः । तत्र चतुर्थी नितिनिवृत्त्यर्थे जपंत एव सोममप्यस्तुवन् । मृत्योरपगमाय निवृत्तये। उत्तराभ्यां पंचमीषष्ठीभ्यामसुनीतिनाम्नी4 देवतामस्तुवन् । सप्तम्यां लिंगोक्तदेवताः पृथिवीधुरंतरिक्षसोमपूपपथ्यावस्याख्या अस्तुवन् । इति गताः सप्त त्रिष्टुभः । अथाष्टम्यादिभिः शिष्टाभिस्तिसृभिः पंक्तिमहापंक्तिपंक्त्युत्तराभिद्यावापृथिव्यावस्तुवन् । समिंद्रेरय गामित्यनेनार्धचेंद्रं वा द्यावापृथिव्यौ
' Rigv. V, I. Sutra on V, 24. अथ खलु पुरा ऐवाकुपुत्र: WI. + Cp. Pan. VI, iv, 174. Wi; नाकामां P1; नाकाची P2, I 2 ; नाकान् I 4. U WI; लोपाति कर्तव्यः I 4; लौपायनिक स्मर्तव्यः PI, P2, I 2. उक्त in Wr only. 8 I. e. in sutra on V, 24. WI, I4; मायाद्विजो P1; द्विजो P2, I 2. 10 कुलि इति WI; द्वौ किरातौ कुली नाम ततो मायाविनौ द्विजौ । असमातिः पुरोधन BD. VII, 858. 11 WI; श्रुत्वा the rest. 12 तेति Wi. I WI; तामपि नवपुरोहितो P1; तावपि नवपुरोहितो P2, I 2; तानपि नवपुरोहिते I 4. 14 काश्यपौ तौ WI; omitted in the rest. 1 तो कपोतो द्विनौ भूत्वा गत्वा गौपायनानभि BD.VI, 8z9. 1 अ°WI corr. for आ. IT WI; अविनाशप्राप्तिहेतुं the rest.. 18 वादनि इत्वं W1; छंदसादित्वादिह P1; छंदमादित्वाह PS, I2; onmitted in I4 19 Omitted in WI. 20 देह onmitted in WI. 21 WI; प्राणानच्यावयतीति PI, P2; प्राणायावनयतीति I 4. 22 P1; तं नि WI, P2, 12; स्वं नि°I 4. 23 WI; तत्र मो पुण: सोमेत्यस्मानितिनिवृत्त्यर्थ the rest. 24 °सुनीतीतिनाम्नी WI. 25 WI; देवीम the rest.
[ III. 4.]
For Private And Personal Use Only

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254