________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
153 ५७-६०. अत्रिदृष्टे पंचमे मंडले बोध्यग्निः समिधेत्यादौ द्वैपदे द्विपदामूनेने त्वं नो अंतम इत्पत्रर्षयोऽग्ने त्वं गौपायना लौपायना वा बंधुः सुबंधुः श्रतबंधुर्विप्रबंधुश्चेत्येवमस्माभिरुक्तास्ते पराणि चत्वारि सूक्तान्यपश्यनिति शेषः । अथ कथां कथयन्नेव सूकचतुष्ट यस्य ज्ञातव्यं सर्वमाह । अथ ह खलु पुरैवाक इक्ष्वाकुपुत्रः । इत्वाकोरण्यंत्यलोपो दांडिनादौ निपात्यते । राजाभिपिक्तोऽसमातिनामा । अत्रैपां लौपायनत्वं न कर्तव्यं । अपि तु गौपायनत्वमेवेति वनुमुक्तं' । गौपायनानिति पूर्वमात्मनैव वृत्तान् बंध्वादीन बंधुसुबंधुश्रुतबंधुविप्रबंधूंस्यक्वान्यौ मायाविनौ' किरातौ कुली10 इति बृहद्देवतोक्तनामानौ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे पुरोहितत्वेनावृणीत । तमसमातिमितरे बंध्यादयोऽभिवहरभिचरितवंतः। अथ मायावहितपुरोहितो कपोतो14 भूत्वेति बृहद्देवाविदः । सुबंधोः प्राणानीवितं । पुंसि भून्यसवः प्राणा इति नैघंदुकाः । आचिक्षिपतुः । आँच्यावयतां । अथानंतरं । हेति खेदे । अस्य मृतस्य सुबंधोधीतरस्त्रयो बंधुश्रुतबंधुविप्रबंधयो मा प्र गाम पथो वयमिति पट्टचं गायत्रं स्वस्ययनं नष्टप्राणानां पुनःप्राप्तिहेतुं वैश्वदेवं जवा जपित्वा छांदसत्वादनित्त्व18 । ततो यत्ते यममिति द्वादशर्चमानुष्टुभं मनावर्तनं मनसो जीवितस्य देहावितस्य पुनर्देहप्रवेशहेतुं मनोदेवत्यं जेपुः । किंच प्रतारीति दशर्चस्यादितशतम्र ऋचो नित्यपनोदनाथ । देहात्प्राणानामाच्यावयित्री देवता नितिः । तन्निवृत्त्यर्थे जेपुः । तत्र चतुर्थी नितिनिवृत्त्यर्थे जपंत एव सोममप्यस्तुवन् । मृत्योरपगमाय निवृत्तये। उत्तराभ्यां पंचमीषष्ठीभ्यामसुनीतिनाम्नी4 देवतामस्तुवन् । सप्तम्यां लिंगोक्तदेवताः पृथिवीधुरंतरिक्षसोमपूपपथ्यावस्याख्या अस्तुवन् । इति गताः सप्त त्रिष्टुभः । अथाष्टम्यादिभिः शिष्टाभिस्तिसृभिः पंक्तिमहापंक्तिपंक्त्युत्तराभिद्यावापृथिव्यावस्तुवन् । समिंद्रेरय गामित्यनेनार्धचेंद्रं वा द्यावापृथिव्यौ
' Rigv. V, I. Sutra on V, 24. अथ खलु पुरा ऐवाकुपुत्र: WI. + Cp. Pan. VI, iv, 174. Wi; नाकामां P1; नाकाची P2, I 2 ; नाकान् I 4. U WI; लोपाति कर्तव्यः I 4; लौपायनिक स्मर्तव्यः PI, P2, I 2. उक्त in Wr only. 8 I. e. in sutra on V, 24. WI, I4; मायाद्विजो P1; द्विजो P2, I 2. 10 कुलि इति WI; द्वौ किरातौ कुली नाम ततो मायाविनौ द्विजौ । असमातिः पुरोधन BD. VII, 858. 11 WI; श्रुत्वा the rest. 12 तेति Wi. I WI; तामपि नवपुरोहितो P1; तावपि नवपुरोहितो P2, I 2; तानपि नवपुरोहिते I 4. 14 काश्यपौ तौ WI; omitted in the rest. 1 तो कपोतो द्विनौ भूत्वा गत्वा गौपायनानभि BD.VI, 8z9. 1 अ°WI corr. for आ. IT WI; अविनाशप्राप्तिहेतुं the rest.. 18 वादनि इत्वं W1; छंदसादित्वादिह P1; छंदमादित्वाह PS, I2; onmitted in I4 19 Omitted in WI. 20 देह onmitted in WI. 21 WI; प्राणानच्यावयतीति PI, P2; प्राणायावनयतीति I 4. 22 P1; तं नि WI, P2, 12; स्वं नि°I 4. 23 WI; तत्र मो पुण: सोमेत्यस्मानितिनिवृत्त्यर्थ the rest. 24 °सुनीतीतिनाम्नी WI. 25 WI; देवीम the rest.
[ III. 4.]
For Private And Personal Use Only