________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
152
॥ वेदार्थदीपिका ॥ ४५. वात्सप्रीनीम' भालंदन इत्युक्तं ॥५६॥
४७. सप्तगुर्नामांगिरमो वैकुंठमिंद्रं तुष्टावाभिस्त्रिष्टुभिः । विकुंठाया अपत्यमिति शिवादिभ्योऽण । इंद्रमिति वैकुंठविशेषणत्वाय' । अनादेशादेवैद्रत्वं सिद्धं । ससत्यस्मिन्विकुंठीदेवतात्वं स्यात् । ननूतरत्र सप्तगुस्तुतिसंहृष्ट इति दर्शनादस्यानैद्रत्वं नास्तीति चेत् तर्हि वैकुंठमिंद्रं तुष्टावेति पदत्रयमप्पकर्तुं शक्यं । अथेंद्रस्य वैकुंठत्वमुपयिपादयिपुरितिहासयति । असुरीत्यसुरजातिः । डीए । तपः कृच्छ्रचांद्रायणादिकं तेपे कृतवतो । अस्याश्च मासमोऽन्यो मा स्म भूदिति स्वयमेव पुत्रो जज्ञे जातवान् । जनी प्रादुर्भावे । इत्येवमिंद्रस्य वैकुंठत्त्वं सिद्धं । अथास्यैव वैकुंठस्य सप्तगुस्तुतस्येंद्रस्योत्तरसूक्तत्रयदर्शित्वं स्तुत्पत्वं चाह । जगृभ्मादिसूक्तदर्शिनः सप्तगुनाम्न ऋषेः स्तुत्या सुप्रीतः स वैकुंठ इंद्रो विस्मितः स्वमाहाम्यं बुद्दर्षिमध्य आत्मानमहं भुवमित्यादिसूक्तत्रयेण तुष्टाव' । एवमहमित्यादिसूक्तत्रये देवतात्वमृषित्वं चंद्रस्येति सिहं भवति ॥
५०. द्विजगत्याद्यंतं । आदावंते च हे जगत्यौ यस्य तत् । कर्मधारयद्वंद्वगों बहुव्रीहिः । अथ महन्नदुल्बमित्यारभ्य सूक्तत्रयस्यर्षिदैवतज्ञानार्थे कथामाह । स्वभ्रातृष्वग्निहोत्रिणा वपदारण वनभूतेन वृक्णेषु छिन्नेषु सत्वेषां कनिष्ठः सौचीकैनामाग्निपदारहविर्वहनाभ्यां भीतोऽपः प्रविश्य नष्टः । तत्र वाचा प्रदर्शितः सवन्वेष्टमागतैर्देवैः सह समवदन संवादमुन्नरसूक्तत्रयेण । वषदारहँविवहनभीतिः कनिष्ठत्वं च श्रुत्यंतरात् । अग्नेस्त्रयो ज्यायांसो भ्रातर आसंस्ते देवेभ्यो हव्यं वहतः प्रामीयंते त्यादिभिः समामनंति ॥
५१-५३. अत्र नवचे द्वितीयादियुजश्चतम्र ऋचो विश्वे देवाः शास्तनेत्युत्तरसूक्तं च पचमिन्यूचो दशाग्निवाक्यं । तत्रैवायुजः प्रथमाद्याः पंचों यमैच्छाम मनसा सोऽयमित्युत्तरमूक्तं चैकादशकमिति पोडश देवानां वाक्यं । तत्र पोडशमु तदद्य वाचः प्रथमं मसीयेत्याद्यो हृचोभनेवाक्यं । अत्र च महत्तदुत्वमित्यादिसूक्तत्रयवर्तिन्यस्त्रिष्टुभः । तत्र तृतीयसूक्त एकादशचे तंतुं तन्वन्नित्याद्या जगत्यः । अत्रापि सूक्तस्याष्टमी त्रिष्टुप् । अग्न्युक्तिर्देवदेवत्या । देवोक्तिस्त्वग्निदेवत्या । नात्र गुरुलाघवं चोदनीयं ब्राह्मणानुकरणत्वात् । इत्युत्तरमित्यादि व्यतिरिक्तमस्ति ॥
५४. बृहदुक्यो नाम वामदे व्यः । गर्गादिभ्यो यन् ॥
1 Pr in both text and comm.; the rest वत्सप्रिः ; but I 4 reads वत्सप्री: in the comm. on the next sætra. 2 Sätra on IX, 68. 3 Pân. IV, 1, 112. 4 W1; विशेषित्वाय the rest. वैकुंठ° WI. स्यां नंद्रत्वं WI, C. TWI; सूतवान P1. ऋपिमध्य omitted in WI. PI here adds a quotation of 9 slokas from the Brihaddevata (see note). 10 Promits this sentence. 11 °द्वंद्व omitted in W1, 12 W 1; o f the rest. 13 W 1; Ofarte the rest. 14 Cp. M. M., vol. vi, p. 3. 15W13 °ग्निवप° P2, I23 °ग्निर्न वपढ़ार PI, I 4. 16 PI, P2, I 2; °रः हवि 143; °काराद्ध WI. 11 WI; नष्टत्वं च the rest. 18 Taitt. Samh. II, vi, 6, 1. 10 दिषु WI. 20 देवतानां WI. तिW.
For Private And Personal Use Only